
सूक्तिमौक्तिकम् |

Quiz
•
World Languages
•
9th Grade
•
Medium
Jyoti Wadgane
Used 4+ times
FREE Resource
14 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ||
किं श्रूयताम् ?
1. धर्मसर्वस्वम् |
2 अवधार्यताम् |
3 आत्मनः |
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ||
कुत्र दरिद्रता न भवेत् ?
1. जन्तवः |
2 . वचने |
3. प्रियं |
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
पिबन्ति नद्यः स्वयमेव नाम्भः। स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः।।
सतां विभूतयः किमर्थं भवन्ति ?
1. परोपकाराय |
2. फलानि |
3. सस्यम् |
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
यत्रापि कुत्रापि गता भवेयुः
हंसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः।।
हंसाः इत्यस्य कर्तृपदस्य क्रियापदं किम् ?
1. गताः |
2. हानिः |
3. विप्रयोगः |
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।
आसाद्य इत्यस्य पदस्य पर्यायपदं किम् ?
1. आस्वाद्यतोयाः |
2. प्रवहन्ति |
3. प्राप्य |
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥
‘संरक्षेत् ’ इत्यस्य क्रियापदस्य कर्मपदं किम् ?
1. वृत्तम् |
2. वित्तम् |
3. याति |
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
अनुकूलानि इत्यस्य पदस्य विपर्ययपदं किम् ?
1. धर्मसर्वस्वम्।
2. प्रतिकूलानि
3. समाचरेत्
Create a free account and access millions of resources
Similar Resources on Wayground
10 questions
Pronouns and more

Quiz
•
9th - 12th Grade
10 questions
संस्कृत ऑनलाइन परीक्षण

Quiz
•
9th Grade
10 questions
स्वर्णकाकः - 1

Quiz
•
9th Grade
15 questions
किम्,कुत्र,कदा,कति,क:,का

Quiz
•
7th - 10th Grade
10 questions
Suffixes (प्रत्ययाः)

Quiz
•
9th Grade
12 questions
धातु रूप प्रयोग

Quiz
•
6th - 9th Grade
12 questions
Pronoun/Plurals/verbs

Quiz
•
1st - 12th Grade
Popular Resources on Wayground
12 questions
Unit Zero lesson 2 cafeteria

Lesson
•
9th - 12th Grade
10 questions
Nouns, nouns, nouns

Quiz
•
3rd Grade
10 questions
Lab Safety Procedures and Guidelines

Interactive video
•
6th - 10th Grade
25 questions
Multiplication Facts

Quiz
•
5th Grade
11 questions
All about me

Quiz
•
Professional Development
20 questions
Lab Safety and Equipment

Quiz
•
8th Grade
13 questions
25-26 Behavior Expectations Matrix

Quiz
•
9th - 12th Grade
10 questions
Exploring Digital Citizenship Essentials

Interactive video
•
6th - 10th Grade
Discover more resources for World Languages
20 questions
Los cognados

Quiz
•
9th Grade
20 questions
La comida

Quiz
•
9th - 12th Grade
21 questions
Spanish speaking countries and capitals

Quiz
•
9th Grade
20 questions
Spanish alphabet

Quiz
•
9th - 12th Grade
23 questions
Spanish 1 Review: Para Empezar Part 1

Lesson
•
9th - 12th Grade
15 questions
Tú vs. usted

Quiz
•
9th - 12th Grade
20 questions
Saludos y despedidas

Quiz
•
9th - 12th Grade
20 questions
Spanish numbers 0-30

Quiz
•
9th - 12th Grade