सूक्तिमौक्तिकम् |

सूक्तिमौक्तिकम् |

9th Grade

14 Qs

quiz-placeholder

Similar activities

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

SANSKRIT

SANSKRIT

5th - 10th Grade

10 Qs

शब्दविश्व - पुल्लिङ्गम्

शब्दविश्व - पुल्लिङ्गम्

3rd Grade - Professional Development

11 Qs

व्याकरणदक्षता

व्याकरणदक्षता

9th - 10th Grade

15 Qs

Grammar

Grammar

9th Grade

15 Qs

संस्कृत ऑनलाइन परीक्षण

संस्कृत ऑनलाइन परीक्षण

9th Grade

10 Qs

Day1 Sanskrit Sambhasan

Day1 Sanskrit Sambhasan

KG - 10th Grade

16 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

सूक्तिमौक्तिकम् |

सूक्तिमौक्तिकम् |

Assessment

Quiz

World Languages

9th Grade

Medium

Created by

Jyoti Wadgane

Used 4+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।

आत्मनः प्रतिकूलानि परेषां न समाचरेत् ||


किं श्रूयताम् ?

1. धर्मसर्वस्वम् |

2 अवधार्यताम् |

3 आत्मनः |

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ||


कुत्र दरिद्रता न भवेत् ?

1. जन्तवः |

2 . वचने |

3. प्रियं |

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


पिबन्ति नद्यः स्वयमेव नाम्भः। स्वयं न खादन्ति फलानि वृक्षाः।

नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः।।


सतां विभूतयः किमर्थं भवन्ति ?

1. परोपकाराय |

2. फलानि |

3. सस्यम् |

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


यत्रापि कुत्रापि गता भवेयुः

हंसा महीमण्डलमण्डनाय।

हानिस्तु तेषां हि सरोवराणां

येषां मरालैः सह विप्रयोगः।।


हंसाः इत्यस्य कर्तृपदस्य क्रियापदं किम् ?

1. गताः |

2. हानिः |

3. विप्रयोगः |

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


गुणा गुणज्ञेषु गुणा भवन्ति

ते निर्गुणं प्राप्य भवन्ति दोषाः।

आस्वाद्यतोयाः प्रवहन्ति नद्यः

समुद्रमासाद्य भवन्त्यपेयाः


आसाद्य इत्यस्य पदस्य पर्यायपदं किम् ?

1. आस्वाद्यतोयाः |

2. प्रवहन्ति |

3. प्राप्य |

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।

अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः


‘संरक्षेत् ’ इत्यस्य क्रियापदस्य कर्मपदं किम् ?

1. वृत्तम् |

2. वित्तम् |

3. याति |

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।

आत्मनः प्रतिकूलानि परेषां न समाचरेत्


अनुकूलानि इत्यस्य पदस्य विपर्ययपदं किम् ?

1. धर्मसर्वस्वम्।

2. प्रतिकूलानि

3. समाचरेत्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?