
सूक्तिमौक्तिकम् |
Quiz
•
World Languages
•
9th Grade
•
Medium
Jyoti Wadgane
Used 4+ times
FREE Resource
14 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ||
किं श्रूयताम् ?
1. धर्मसर्वस्वम् |
2 अवधार्यताम् |
3 आत्मनः |
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ||
कुत्र दरिद्रता न भवेत् ?
1. जन्तवः |
2 . वचने |
3. प्रियं |
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
पिबन्ति नद्यः स्वयमेव नाम्भः। स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः।।
सतां विभूतयः किमर्थं भवन्ति ?
1. परोपकाराय |
2. फलानि |
3. सस्यम् |
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
यत्रापि कुत्रापि गता भवेयुः
हंसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः।।
हंसाः इत्यस्य कर्तृपदस्य क्रियापदं किम् ?
1. गताः |
2. हानिः |
3. विप्रयोगः |
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।
आसाद्य इत्यस्य पदस्य पर्यायपदं किम् ?
1. आस्वाद्यतोयाः |
2. प्रवहन्ति |
3. प्राप्य |
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥
‘संरक्षेत् ’ इत्यस्य क्रियापदस्य कर्मपदं किम् ?
1. वृत्तम् |
2. वित्तम् |
3. याति |
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
अनुकूलानि इत्यस्य पदस्य विपर्ययपदं किम् ?
1. धर्मसर्वस्वम्।
2. प्रतिकूलानि
3. समाचरेत्
Create a free account and access millions of resources
Create resources
Host any resource
Get auto-graded reports

Continue with Google

Continue with Email

Continue with Classlink

Continue with Clever
or continue with

Microsoft
%20(1).png)
Apple

Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?
Similar Resources on Wayground
Popular Resources on Wayground
20 questions
Brand Labels
Quiz
•
5th - 12th Grade
11 questions
NEASC Extended Advisory
Lesson
•
9th - 12th Grade
10 questions
Ice Breaker Trivia: Food from Around the World
Quiz
•
3rd - 12th Grade
10 questions
Boomer ⚡ Zoomer - Holiday Movies
Quiz
•
KG - University
25 questions
Multiplication Facts
Quiz
•
5th Grade
22 questions
Adding Integers
Quiz
•
6th Grade
10 questions
Multiplication and Division Unknowns
Quiz
•
3rd Grade
20 questions
Multiplying and Dividing Integers
Quiz
•
7th Grade
Discover more resources for World Languages
17 questions
Afro Latinos: Una Historia Breve Examen
Quiz
•
9th - 12th Grade
28 questions
Ser vs estar
Quiz
•
9th - 12th Grade
15 questions
PRESENTE CONTINUO
Quiz
•
9th - 12th Grade
16 questions
Subject pronouns in Spanish
Quiz
•
9th - 12th Grade
15 questions
Verbo | Tener
Quiz
•
9th Grade
20 questions
Spanish Subject Pronouns
Quiz
•
7th - 12th Grade
15 questions
Stem-Changing Verbs Present Tense
Quiz
•
9th Grade
20 questions
Definite and Indefinite Articles in Spanish (Avancemos)
Quiz
•
8th Grade - University