समुद्रतटः |

समुद्रतटः |

6th Grade

11 Qs

quiz-placeholder

Similar activities

संस्कृतम् प्रश्नावली

संस्कृतम् प्रश्नावली

2nd Grade - University

15 Qs

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

कः रक्षति कः रक्षितः

कः रक्षति कः रक्षितः

KG - University

10 Qs

samayaH-sankhya-kati

samayaH-sankhya-kati

6th Grade

10 Qs

बलवान् कः

बलवान् कः

6th Grade

10 Qs

संस्कृतप्रवेश :

संस्कृतप्रवेश :

6th - 7th Grade

15 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

6th Class पाठाधारित-प्रश्ना:(2,3,4,6)

6th Class पाठाधारित-प्रश्ना:(2,3,4,6)

6th Grade

10 Qs

समुद्रतटः |

समुद्रतटः |

Assessment

Quiz

World Languages

6th Grade

Medium

Created by

Jyoti Wadgane

Used 13+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

एतत् कः अस्ति ?

गृहं |

समुद्रतटः |

उद्यानम् |

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

जनाः काभिः नौकाविहारं कुर्वन्ति ?

नौकाभिः |

बालुकाभिः |

क्रीडन्ति |

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

समुद्रतटाः के स्वजीविकां चालयन्ति ?

बालिका |

मत्स्यजीविनः |

बालकः |

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

अस्माकं देशे बहवः -------------- सन्ति |

समुद्रतटः |

समुद्रतट |

समुद्रतटाः |

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

------------- विदेशिपर्यटकेभ्यः अधिकं रोचते |

पुरीतटः |

कन्याकुमारी |

गोवा |

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

कोच्चितटः ------------- प्रसिद्धः अस्ति |

कदलीफलम् |

नरिकेलफलेभ्यः |

आम्रम् |

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

चेन्नईनगरस्य --------- देशस्य सागरतटेषु दीर्घतमः |

मेरिनातटः | |

मेरीनातटाः |

मेरीनातटः |

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?