Kridasprdha

Kridasprdha

6th Grade

16 Qs

quiz-placeholder

Similar activities

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

धातु रूप प्रयोग

धातु रूप प्रयोग

6th - 9th Grade

12 Qs

बकस्य प्रतिकारः

बकस्य प्रतिकारः

6th Grade

20 Qs

Kridasprdha

Kridasprdha

Assessment

Quiz

World Languages

6th Grade

Medium

Created by

Jyoti Wadgane

Used 12+ times

FREE Resource

16 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

१ विद्यालये किं अस्ति ?

प्रयोगशाला ।

क्रीडास्पर्धाः ।

क्रिडास्पर्धा ।

छात्राः ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

२ क्रीडास्पर्धाः केवलं बालकेभ्यः एव सन्ति ?

आम्‌।

न ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

३ बॅडमिंटन क्रीडायां फेकनस्य सहभागिनी का अस्ति ?

हुमा ।

प्रसन्ना ।

इन्दरः ।

जूली ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

४ हूमा किमर्थं न क्रीडति ?

सा नियुद्धं रोचते ।

सा चतुरङ्गं रोचते ।

सा कबड्डी रोचते ।

सा चलचित्रं रोचते ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

५ कः द्रष्टुं न शक्नोति ?

पूरनः ।

इन्दरः ।

फेकनः ।

रामचरणः ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

६ गम्‌ लट्‌लकारः प्रथमपुरुषः द्विवचनम्‌ ।

गच्छति ।

गच्छन्ति ।

गच्छतः ।

गच्छती ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

७ पठ्‌ लट्‌लकारः मध्यमपुरुषः एकवचनम्‌ ।

पठसि ।

पठथ ।

पठथः ।

पठति ।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?