प्रश्न निर्माणम्

प्रश्न निर्माणम्

8th Grade

6 Qs

quiz-placeholder

Similar activities

अव्ययानि

अव्ययानि

6th - 10th Grade

10 Qs

UPPADVIBHAKTIH

UPPADVIBHAKTIH

7th - 8th Grade

5 Qs

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

6th - 12th Grade

10 Qs

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

6th - 12th Grade

8 Qs

अनुवाद (Translation)

अनुवाद (Translation)

8th Grade

10 Qs

पण्डिता रमाबाई पाठः

पण्डिता रमाबाई पाठः

6th - 8th Grade

9 Qs

revision- 1 sanskrit

revision- 1 sanskrit

8th Grade

10 Qs

प्रश्न निर्माणम्

प्रश्न निर्माणम्

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

Karthik Raghav

Used 2+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

संस्कृतभाषा देववाणि इति कश्यते।

किम्

का

कुत्र

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

संस्कृतभाषायाम् महर्षिणा वाल्मीकिना रामायणं रचितम् अस्ति।

कस्मै

केन

कस्य

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कालिदासस्य अभिज्ञानशाकुन्तलम् प्रसिद्धम् अस्ति।

कस्याः

कस्य

कस्मिन्

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

संस्कृतभाषायाः अध्ययनं विना भारतीयसंस्कृतेः ज्ञानम् असंभवम् भवति।

कम्

कस्याः

कासाम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ध्येयवाक्यानि देववाण्याः महत्त्वम् प्रदर्शयन्ति।

के

काणि

कानि

काः

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

भवभूतेः रचना उत्तररामचरितम् अस्ति।

कस्य

कस्मै

कस्माच्

कासाम्