प्रश्न निर्माणम्

प्रश्न निर्माणम्

8th Grade

6 Qs

quiz-placeholder

Similar activities

संधि

संधि

8th Grade

10 Qs

विभक्ति-प्रयोगाभ्यासः

विभक्ति-प्रयोगाभ्यासः

5th - 9th Grade

10 Qs

व्यर्थः मूर्खोपदेशः

व्यर्थः मूर्खोपदेशः

8th Grade

10 Qs

SHABDROOP- किम् - तीनों लिंग

SHABDROOP- किम् - तीनों लिंग

7th - 8th Grade

10 Qs

Sanskrit Literature Quiz

Sanskrit Literature Quiz

8th Grade

10 Qs

Samskritam शब्दरूपाणां प्रयोगः

Samskritam शब्दरूपाणां प्रयोगः

8th - 9th Grade

5 Qs

Sanskrit - Lakar Quiz

Sanskrit - Lakar Quiz

6th - 8th Grade

5 Qs

पुनर्नवा १

पुनर्नवा १

3rd - 8th Grade

10 Qs

प्रश्न निर्माणम्

प्रश्न निर्माणम्

Assessment

Quiz

World Languages

8th Grade

Practice Problem

Medium

Created by

Karthik Raghav

Used 2+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

संस्कृतभाषा देववाणि इति कश्यते।

किम्

का

कुत्र

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

संस्कृतभाषायाम् महर्षिणा वाल्मीकिना रामायणं रचितम् अस्ति।

कस्मै

केन

कस्य

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कालिदासस्य अभिज्ञानशाकुन्तलम् प्रसिद्धम् अस्ति।

कस्याः

कस्य

कस्मिन्

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

संस्कृतभाषायाः अध्ययनं विना भारतीयसंस्कृतेः ज्ञानम् असंभवम् भवति।

कम्

कस्याः

कासाम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ध्येयवाक्यानि देववाण्याः महत्त्वम् प्रदर्शयन्ति।

के

काणि

कानि

काः

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

भवभूतेः रचना उत्तररामचरितम् अस्ति।

कस्य

कस्मै

कस्माच्

कासाम्