8th Sanskrit

8th Sanskrit

8th Grade

15 Qs

quiz-placeholder

Similar activities

सदैव पुरतो निधेहि चरणम् ४

सदैव पुरतो निधेहि चरणम् ४

8th Grade

10 Qs

संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

शब्द रूप

शब्द रूप

8th Grade

11 Qs

संस्कृत-व्याकरण प्रश्नोत्तरी

संस्कृत-व्याकरण प्रश्नोत्तरी

5th - 8th Grade

20 Qs

संस्कृतम् प्रश्नोत्तरी

संस्कृतम् प्रश्नोत्तरी

6th - 10th Grade

20 Qs

Sanskrit 8th - 4

Sanskrit 8th - 4

8th Grade

10 Qs

सर्वनाम शब्द आधारित प्रश्नाः (1.	Complete the Sentences wit)

सर्वनाम शब्द आधारित प्रश्नाः (1. Complete the Sentences wit)

7th - 10th Grade

10 Qs

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

8th Sanskrit

8th Sanskrit

Assessment

Quiz

Other

8th Grade

Hard

Created by

prafull dubey

Used 5+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

'अवरुद्ध ' शब्दस्य अर्थः अस्ति।

चलना

रुकना

निकलना

जाना

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'कहे गये है।' शब्दस्य संस्कृतम् अस्ति।

परिणीता

अभिहितौ

अजायत

आदाय

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'कन्यानां ' शब्दस्य विभक्ति अस्ति।

प्रथमा

चतुर्थी

षष्ठी

सप्तमी

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'स्वच्छानि' शब्दस्य विशेष्यम् अस्ति।

शान्ति

अवकरम्

गृहाणि

क्षतिः

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

' धूलिम् ' शब्दस्य वचनम् अस्ति।

एकवचनम्

द्विवचनम्

बहुवचनम्

अन्य

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

' कन्यानां ' शब्दस्य वचनम् अस्ति।

एकवचनम्

द्विवचनम्

बहुवचनम्

अन्य

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

' नापितैः ' शब्दस्य वचनम् अस्ति।

एकवचनम्

द्विवचनम्

बहुवचनम्

अन्य

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?