लक्ष्यनिर्धारणस्य महत्त्वम्

लक्ष्यनिर्धारणस्य महत्त्वम्

7th Grade

10 Qs

quiz-placeholder

Similar activities

किम् शब्दप्रयोगः

किम् शब्दप्रयोगः

6th - 8th Grade

10 Qs

कक्षा -7 अध्याय 1- ( अहं वृक्षः अस्मि )

कक्षा -7 अध्याय 1- ( अहं वृक्षः अस्मि )

7th Grade

10 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

11 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

6th - 12th Grade

8 Qs

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

6th - 12th Grade

10 Qs

bhasha aur vyakran

bhasha aur vyakran

7th Grade

11 Qs

anarikayaha jidhnysa

anarikayaha jidhnysa

7th Grade

10 Qs

लक्ष्यनिर्धारणस्य महत्त्वम्

लक्ष्यनिर्धारणस्य महत्त्वम्

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

nimisha moghe

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'परीक्षितुम्' पदे क: प्रत्यय: प्रयुक्त: ?

कत्वा

तुमुन्

ल्यप्

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'गुर्वादेश:' इति पदस्य सन्धिविच्छेदं किमस्ती ?

गुरु + आदेश:

गुर्वा + देश:

गुरु: + आदेश:

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'चटकाया:' इति पदे का विभक्ति अस्ति ?

षष्ठी

चतुर्थी

पंचमी

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'नेत्रम्' इति पदाय पाठे किम् अन्यत् पदं प्रयुक्तम् ?

वेधाय

लक्ष्यम्

अक्षि

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'ते सर्वे वृक्षं , शाखा: पत्राणी च पश्यन्ति l' अत्र 'ते' पदं कस्मै प्रयुक्तम् ?

भीमाय

पत्रेभ्य:

शिष्येभ्य:

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

प्रश्ननिर्माणं कुरुत -


शिष्या: आश्रमे शिक्षाम् अधिगच्छन्ति l

का

क:

कुत्रं

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

अहं तु वृक्षस्य शाखा: पश्यामि l

कं

कस्य

का

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?