udymen hi sidhyanti

udymen hi sidhyanti

7th Grade

8 Qs

quiz-placeholder

Similar activities

पण्डिता रमाबाई पाठः

पण्डिता रमाबाई पाठः

6th - 8th Grade

9 Qs

स्वावलम्बनम् |

स्वावलम्बनम् |

7th - 8th Grade

10 Qs

सकर्मक उत अकर्मक

सकर्मक उत अकर्मक

5th Grade - University

10 Qs

संख्याः

संख्याः

1st - 10th Grade

11 Qs

स्त्रीलिङ्गशब्दप्रयोगः

स्त्रीलिङ्गशब्दप्रयोगः

6th - 10th Grade

10 Qs

Shabda

Shabda

6th - 10th Grade

10 Qs

samayalekhan

samayalekhan

7th - 8th Grade

5 Qs

UPPADVIBHAKTIH

UPPADVIBHAKTIH

7th - 8th Grade

5 Qs

udymen hi sidhyanti

udymen hi sidhyanti

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

Ritambhara Mishra

Used 2+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

अकर्मण्यः रविः .................................. अपि आसीत्।

कर्मठः

चतुरः

मूर्खः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहं ज्वरेण .................................. अस्मि।

व्यस्तः

ग्रस्तः

त्रस्तः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रवे! अहं तव क्षेत्रो .................................. अवपम्।

बीजानि

धनानि

फलानि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

हरिः .................................. निजपरिवारं पालयति स्म।

परिश्रमेण

धनेन

क्रमेण

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अन्येद्युः आसारः .................................. अभवत्।

सृष्ष्टिः

तुष्टिः

वृष्ष्टिः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः हरिणा .......................... न अगच्छत्।

अपि

सह

यदि

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

हरिः रवेः समीपम् अगच्छत् ।

के

केन

कस्य

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अन्येद्युः आसारः वृष्ष्टिः अभवत्।

कदा

कुत्र

कस्मिन