विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

11 Qs

quiz-placeholder

Similar activities

SHABDA PARICHAY

SHABDA PARICHAY

5th - 8th Grade

13 Qs

मराठी - विभक्ति

मराठी - विभक्ति

7th - 8th Grade

15 Qs

शब्दरूप​

शब्दरूप​

7th - 10th Grade

13 Qs

शब्दरूप

शब्दरूप

7th Grade

10 Qs

P.T-4 Revision

P.T-4 Revision

7th Grade

15 Qs

संस्कृत - सर्वनाम शब्द

संस्कृत - सर्वनाम शब्द

5th - 8th Grade

10 Qs

Chapter 3

Chapter 3

7th Grade

15 Qs

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

7th Grade

15 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

Assessment

Quiz

Other

7th Grade

Medium

Created by

DIKSHA KAUSHIK

Used 1+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रेखाङ्कित पदानि संशोध्य लिखत

छात्रा: क्रीडाक्षेत्रे "कन्दुकात्" क्रीडन्ति|

कन्दुकेन

कन्दुकस्य

कन्दुकम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"ते " बालिका: मधुरं गायन्ति|

तौ

ता:

तस्य

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"गुरुं" नम:|

गुरुणा

गुरो:

गुरवे

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विलोमपदानि चिनुत

पुरा =..............

गृहीत्वा

अधुना

लघुचेतसाम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उदारचरितानाम् =..............

लघुचेतसाम्

मित्रताया:

दुखिन:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अपहाय=.................

मित्राया:

गृहीत्वा

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

लिङ्ग , विभक्ति, वचनम् च लिखत

कुटुम्बकम् .................. .................... ......................

नपुसकलिङ्गंम् ,तृतीया , एकवचनं

पुलिङ्गंम् ,तृतीया , एकवचनं

नपुसकलिङ्गंम् ,प्रथमा , एकवचनं

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?