विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

11 Qs

quiz-placeholder

Similar activities

पुनरावर्त्ति

पुनरावर्त्ति

6th - 9th Grade

7 Qs

संस्कृत - प्रश्‍नावलिः

संस्कृत - प्रश्‍नावलिः

7th Grade

10 Qs

vibhakti

vibhakti

6th - 8th Grade

10 Qs

cl7 sans

cl7 sans

7th Grade

10 Qs

संस्कृत

संस्कृत

7th Grade

10 Qs

अशुद्धिशोधनम्

अशुद्धिशोधनम्

7th Grade

10 Qs

Half Yearly Sanskrit Revision

Half Yearly Sanskrit Revision

7th - 8th Grade

11 Qs

अकारान्त पुल्लिंग ज्ञानम्

अकारान्त पुल्लिंग ज्ञानम्

3rd Grade - University

15 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

Assessment

Quiz

Other

7th Grade

Medium

Created by

DIKSHA KAUSHIK

Used 1+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रेखाङ्कित पदानि संशोध्य लिखत

छात्रा: क्रीडाक्षेत्रे "कन्दुकात्" क्रीडन्ति|

कन्दुकेन

कन्दुकस्य

कन्दुकम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"ते " बालिका: मधुरं गायन्ति|

तौ

ता:

तस्य

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"गुरुं" नम:|

गुरुणा

गुरो:

गुरवे

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विलोमपदानि चिनुत

पुरा =..............

गृहीत्वा

अधुना

लघुचेतसाम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उदारचरितानाम् =..............

लघुचेतसाम्

मित्रताया:

दुखिन:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अपहाय=.................

मित्राया:

गृहीत्वा

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

लिङ्ग , विभक्ति, वचनम् च लिखत

कुटुम्बकम् .................. .................... ......................

नपुसकलिङ्गंम् ,तृतीया , एकवचनं

पुलिङ्गंम् ,तृतीया , एकवचनं

नपुसकलिङ्गंम् ,प्रथमा , एकवचनं

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?