SIKTASETU

SIKTASETU

9th Grade

20 Qs

quiz-placeholder

Similar activities

Class-IX SWARANAKAAKAH

Class-IX SWARANAKAAKAH

9th Grade

20 Qs

कक्षा- नवमी प्रश्ननिर्माणम् (2021-22) -1

कक्षा- नवमी प्रश्ननिर्माणम् (2021-22) -1

9th Grade

25 Qs

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

स्वर्णकाकः

स्वर्णकाकः

9th Grade

15 Qs

स्वर्णकाकः

स्वर्णकाकः

9th Grade

25 Qs

संस्कृत सप्ताह - प्रश्नोत्तरी (कक्षा - 9 से 12 तक)

संस्कृत सप्ताह - प्रश्नोत्तरी (कक्षा - 9 से 12 तक)

9th - 12th Grade

20 Qs

Grade 9 Quiz lessson  8.9,10

Grade 9 Quiz lessson 8.9,10

9th Grade

15 Qs

संस्कृतम् प्रश्नोत्तरी

संस्कृतम् प्रश्नोत्तरी

6th - 10th Grade

20 Qs

SIKTASETU

SIKTASETU

Assessment

Quiz

Other

9th Grade

Easy

Created by

Ujwala Kaware

Used 7+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।

काम्

कया

कः

किम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।

केन

कया

कैः

काभिः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।

किमर्थम्

काय

कस्यै

कस्माय

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।

कम्

किम्

कुत्र

किमर्थम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।।

कम्

किम्

कस्य

कः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भवद्भिः उन्मीलितं मे नयनयुगलम्।

कः

के

कस्य

कस्याम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखितम् अनुच्छेदं पठित्वा आधारितानां प्रश्नानाम् उत्तराणि लिखत

(ततः प्रविशति तपस्यारतः तपोदत्तः) तपोदत्तः – अहमस्मि तपोदत्तः। बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि। तस्मात् सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्। (ऊर्ध्वं निःश्वस्य) हा विधे! किम् इदं मया कृतम्? कीदृशी दुर्बुद्धि आसीत् तदा। एतदपि न चिन्तितं यत् परिधानैरलङ्कारैर्भूषितोऽपि न शोभते। नरो निर्मणिभोगीव सभायां यदि वा गृहे॥1॥ (किञ्चिद् विमृश्य) भवतु, किम् एतेन? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि। 1. अहम् कः अस्मि?

तपोदत्तः

दुर्बुद्धि

पितृ

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?