SIKTASETU

SIKTASETU

9th Grade

20 Qs

quiz-placeholder

Similar activities

वाच्य

वाच्य

7th - 10th Grade

20 Qs

वाक्य - अर्थ के आधार पर वाक्य के भेद

वाक्य - अर्थ के आधार पर वाक्य के भेद

9th Grade

15 Qs

Sanskrit Quiz

Sanskrit Quiz

6th - 10th Grade

15 Qs

Quiz-1 (वर्ण विचार पर आधारित  )

Quiz-1 (वर्ण विचार पर आधारित )

6th - 12th Grade

15 Qs

संधि

संधि

8th - 10th Grade

20 Qs

उपसर्ग-प्रत्यय

उपसर्ग-प्रत्यय

9th Grade

20 Qs

Class 7th- Test 1

Class 7th- Test 1

6th - 9th Grade

15 Qs

विलोम शब्द

विलोम शब्द

9th Grade

15 Qs

SIKTASETU

SIKTASETU

Assessment

Quiz

Other

9th Grade

Practice Problem

Easy

Created by

Ujwala Kaware

Used 7+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।

काम्

कया

कः

किम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।

केन

कया

कैः

काभिः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।

किमर्थम्

काय

कस्यै

कस्माय

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।

कम्

किम्

कुत्र

किमर्थम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।।

कम्

किम्

कस्य

कः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भवद्भिः उन्मीलितं मे नयनयुगलम्।

कः

के

कस्य

कस्याम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखितम् अनुच्छेदं पठित्वा आधारितानां प्रश्नानाम् उत्तराणि लिखत

(ततः प्रविशति तपस्यारतः तपोदत्तः) तपोदत्तः – अहमस्मि तपोदत्तः। बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि। तस्मात् सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्। (ऊर्ध्वं निःश्वस्य) हा विधे! किम् इदं मया कृतम्? कीदृशी दुर्बुद्धि आसीत् तदा। एतदपि न चिन्तितं यत् परिधानैरलङ्कारैर्भूषितोऽपि न शोभते। नरो निर्मणिभोगीव सभायां यदि वा गृहे॥1॥ (किञ्चिद् विमृश्य) भवतु, किम् एतेन? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि। 1. अहम् कः अस्मि?

तपोदत्तः

दुर्बुद्धि

पितृ

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?