LSK Bhvaadi W3 Quiz

Quiz
•
World Languages
•
University
•
Medium
Sowmya Krishnapur
Used 1+ times
FREE Resource
20 questions
Show all answers
1.
MULTIPLE SELECT QUESTION
45 sec • 1 pt
एतेषु के धातवः लघूपधगुणं प्राप्तुमर्हन्ति ?
विथृँ याचने
इदिँ परमैश्वर्ये
म्लुञ्चुँ गतौ
असुँ क्षेपणे
शुचँ शोके
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
गद्-धातोः लुङि वृद्धिः भवति उत न ?
नित्यं भवति
विकल्पेन भवति
न भवति
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
जगाद - अत्र आकारः केन सूत्रेण निष्पन्नः ?
अचो ञ्णिति
अत आदेः
अत उपधायाः
अतो हलादेर्लघोः
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
णलुत्तमो वा - अनेन सूत्रेण किं विकल्प्यते ?
वृद्धिः
गुणः
णित्त्वम्
पित्त्वम्
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
प्रणिनदति - अत्र धातोः नकारस्य णत्वं कुतो न ?
णोपदेशत्वाभावात्
रेफनकारयोः समानपदत्वाभावात्
असमासत्वात्
अडादिभिः भिन्नेन व्यवधानात्
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
प्रणिनदति - अत्र णत्वं केन सूत्रेण ?
रषाभ्यां णो नः समानपदे
अट्कुप्वाङ्नुम्व्यवायेऽपि
नेर्गदनदपतपद...
उपसर्गादसमासेऽपि णोपदेशस्य
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
तस्मान्नुड् द्विहलः - अस्मिन् सूत्रे तस्मादित्यनेन किं गृह्यते ?
अभ्यासस्यादिः अकारः
दीर्घीभूतः अभ्यासस्यादिः अकारः
अनादेशः अभ्यासस्यादिः अकारः
हल्द्वयात् परः अभ्यासस्य अकारः
Create a free account and access millions of resources
Similar Resources on Wayground
Popular Resources on Wayground
55 questions
CHS Student Handbook 25-26

Quiz
•
9th Grade
10 questions
Afterschool Activities & Sports

Quiz
•
6th - 8th Grade
15 questions
PRIDE

Quiz
•
6th - 8th Grade
15 questions
Cool Tool:Chromebook

Quiz
•
6th - 8th Grade
10 questions
Lab Safety Procedures and Guidelines

Interactive video
•
6th - 10th Grade
10 questions
Nouns, nouns, nouns

Quiz
•
3rd Grade
20 questions
Bullying

Quiz
•
7th Grade
18 questions
7SS - 30a - Budgeting

Quiz
•
6th - 8th Grade