LSK Bhvaadi W3 Quiz

LSK Bhvaadi W3 Quiz

University

20 Qs

quiz-placeholder

Similar activities

LSK Bhvaadi W4 Quiz

LSK Bhvaadi W4 Quiz

University

20 Qs

नाट्यशास्त्रम्

नाट्यशास्त्रम्

University

15 Qs

संस्कृतं #१

संस्कृतं #१

6th Grade - Professional Development

16 Qs

लघुसिद्धान्तकौमुदी (प्रथमः रसप्रश्नः)

लघुसिद्धान्तकौमुदी (प्रथमः रसप्रश्नः)

University

20 Qs

LSK Bhvaadi W3 Quiz

LSK Bhvaadi W3 Quiz

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE SELECT QUESTION

45 sec • 1 pt

एतेषु के धातवः लघूपधगुणं प्राप्तुमर्हन्ति ?

विथृँ याचने

इदिँ परमैश्वर्ये

म्लुञ्चुँ गतौ

असुँ क्षेपणे

शुचँ शोके

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गद्-धातोः लुङि वृद्धिः भवति उत न ?

नित्यं भवति

विकल्पेन भवति

न भवति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जगाद - अत्र आकारः केन सूत्रेण निष्पन्नः ?

अचो ञ्णिति

अत आदेः

अत उपधायाः

अतो हलादेर्लघोः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

णलुत्तमो वा - अनेन सूत्रेण किं विकल्प्यते ?

वृद्धिः

गुणः

णित्त्वम्

पित्त्वम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रणिनदति - अत्र धातोः नकारस्य णत्वं कुतो न ?

णोपदेशत्वाभावात्

रेफनकारयोः समानपदत्वाभावात्

असमासत्वात्

अडादिभिः भिन्नेन व्यवधानात्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रणिनदति - अत्र णत्वं केन सूत्रेण ?

रषाभ्यां णो नः समानपदे

अट्कुप्वाङ्नुम्व्यवायेऽपि

नेर्गदनदपतपद...

उपसर्गादसमासेऽपि णोपदेशस्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तस्मान्नुड् द्विहलः - अस्मिन् सूत्रे तस्मादित्यनेन किं गृह्यते ?

अभ्यासस्यादिः अकारः

दीर्घीभूतः अभ्यासस्यादिः अकारः

अनादेशः अभ्यासस्यादिः अकारः

हल्द्वयात् परः अभ्यासस्य अकारः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?