वाच्य परिवर्तनम् 2023-24

वाच्य परिवर्तनम् 2023-24

10th Grade

10 Qs

quiz-placeholder

Similar activities

उपपद विभक्तिः (द्वितीया तृतीया च)

उपपद विभक्तिः (द्वितीया तृतीया च)

10th Grade

10 Qs

तत्पुरुष समास मणिका

तत्पुरुष समास मणिका

10th Grade

10 Qs

वाच्य परिवर्तनम् 2023-24

वाच्य परिवर्तनम् 2023-24

Assessment

Quiz

Arts

10th Grade

Medium

Created by

swati pal

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

सैनिकाः देशं रक्षन्ति ।

सैनिकैः देशः __________

रक्ष्यन्ते

रक्ष्यते

रक्ष्येते

2.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

अहं दूरदर्शनं पश्यामि ।

_________ दूरदर्शनं दृश्यते ।

मया

आवाम्

त्वया

3.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

कविः कविताः करोति ।

कविना कविताः ________ ।

क्रियते

क्रियन्ते

क्रियेत

4.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

सः उच्चैः हसति ।

__________ उच्चैः हस्यते।

तैः

ताः

तेन

5.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

सा पुस्तकानि पठति ।

तया ________ पठ्यते ।

पुस्तकानि

पुस्तकम्

पुस्तके

6.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

मया भूल भूलयैया इति चलचित्रं दृश्यते ।

अहं भूल भूलयैया इति चलचित्रं __________ ।

दृश्यामि

पश्यामि

दृष्यामि

7.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

सूपकराः मेषं ताडयति ।

__________ मेषः ताड्यते।

सूपकारेण

सूपकाराभ्यां

सूपकारैः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?