
संस्कृत व्याकरण परीक्षा

Quiz
•
World Languages
•
6th Grade
•
Hard
Aditi .
Used 7+ times
FREE Resource
15 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
वर्णमालायाः प्रथमः वर्णः कः अस्ति?
क
अ
ग
प
Answer explanation
वर्णमालायाः प्रथमः वर्णः 'अ' अस्ति। अन्य विकल्पाः 'क', 'ग', च 'प' इत्यादयः तस्य पश्चात्तः स्थिताः सन्ति। अतः सही उत्तर 'अ' अस्ति।
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'रामः' इत्यस्मिन् पदे कति वर्णाः सन्ति?
२
३
४
५
Answer explanation
'रामः' इत्यस्मिन् पदे ३ वर्णाः सन्ति: र, ा, म। अतः सही उत्तर ३ वर्णाः अस्ति।
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'गच्छति' इत्यस्मिन् पदे कः उपसर्गः अस्ति?
ग
गम्
च्छ
उपसर्गः नास्ति
Answer explanation
'गच्छति' इत्यस्मिन् पदे उपसर्गः नास्ति। एषः क्रियापदः अस्ति यः 'गम्' धातोः रूपं अस्ति। उपसर्गः केवलं धातुं पूर्वं योज्यते, किन्तु अत्र तदर्थं उपसर्गः नास्ति।
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'रामः सीतां पश्यति' इत्यस्मिन् वाक्ये 'सीतां' पदस्य विभक्तिः का?
प्रथमा
द्वितीया
तृतीया
चतुर्थी
Answer explanation
वाक्ये 'रामः सीतां पश्यति' इत्यस्मिन् 'सीतां' पदं कर्मपदं अस्ति, यः द्वितीया विभक्तौ अस्ति। अतः 'सीतां' पदस्य विभक्तिः द्वितीया इति उत्तरं सहीत।
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'गृह' + 'स्वामी' = ?
गृहस्वामी
गृहः स्वामी
गृहस्वामीः
गृहः स्वामीः
Answer explanation
'गृह' (home) + 'स्वामी' (owner) combines to form 'गृहस्वामी' (homeowner) as a single word. The other options either separate the words or add unnecessary grammatical markers, making them incorrect.
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'सूर्यः' इत्यस्मिन् पदे कः संधिः अस्ति?
गुणसन्धिः
यणसन्धिः
दीर्घसन्धिः
संधिः नास्ति
Answer explanation
'सूर्यः' इत्यस्मिन् पदे संधिः नास्ति, यः पदं स्वयमेव पूर्णं अस्ति। अन्यसन्धयः गुणसन्धिः, यणसन्धिः, च दीर्घसन्धिः इत्यादयः तत्र न दृश्यन्ते।
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'पठ' धातोः लट् लकारे प्रथमपुरुष एकवचनं रूपं किम्?
पठति
पठतः
पठन्ति
पठामि
Answer explanation
'पठ' धातोः लट् लकारे प्रथमपुरुष एकवचनं रूपं 'पठति' अस्ति। अन्य विकल्पाः 'पठतः', 'पठन्ति', च 'पठामि' इत्यादयः अन्य पुरुषाणां रूपाणि सन्ति। अतः सही उत्तर 'पठति'।
Create a free account and access millions of resources
Similar Resources on Wayground
10 questions
सिक्किमप्रदेश:

Quiz
•
6th - 8th Grade
16 questions
संस्कृतं #२

Quiz
•
KG - Professional Dev...
10 questions
किम् शब्दप्रयोगः

Quiz
•
6th - 8th Grade
10 questions
सङ्ख्यावाचका: १-१००

Quiz
•
5th Grade - University
20 questions
सर्वनाम प्रयोग (पुल्लिंग)

Quiz
•
6th Grade
10 questions
Sanskrit Sarvanama Shabda

Quiz
•
6th - 8th Grade
15 questions
REVISION

Quiz
•
6th Grade
Popular Resources on Wayground
18 questions
Writing Launch Day 1

Lesson
•
3rd Grade
11 questions
Hallway & Bathroom Expectations

Quiz
•
6th - 8th Grade
11 questions
Standard Response Protocol

Quiz
•
6th - 8th Grade
40 questions
Algebra Review Topics

Quiz
•
9th - 12th Grade
4 questions
Exit Ticket 7/29

Quiz
•
8th Grade
10 questions
Lab Safety Procedures and Guidelines

Interactive video
•
6th - 10th Grade
19 questions
Handbook Overview

Lesson
•
9th - 12th Grade
20 questions
Subject-Verb Agreement

Quiz
•
9th Grade
Discover more resources for World Languages
11 questions
Hallway & Bathroom Expectations

Quiz
•
6th - 8th Grade
11 questions
Standard Response Protocol

Quiz
•
6th - 8th Grade
10 questions
Lab Safety Procedures and Guidelines

Interactive video
•
6th - 10th Grade
20 questions
One Step Equations All Operations

Quiz
•
6th - 7th Grade
30 questions
Teacher Facts

Quiz
•
6th Grade
24 questions
Flinn Lab Safety Quiz

Quiz
•
5th - 8th Grade
20 questions
Adding and Subtracting Integers

Quiz
•
6th Grade
10 questions
Essential Lab Safety Practices

Interactive video
•
6th - 10th Grade