(group 3) कवयामि वयामि यामि

(group 3) कवयामि वयामि यामि

9th Grade

6 Qs

quiz-placeholder

Similar activities

भ्रान्तो बालः १

भ्रान्तो बालः १

9th Grade

10 Qs

स्वर्णकाकः २

स्वर्णकाकः २

9th Grade

10 Qs

स्वर्णकाक: ( कक्षा- नवमी ) SNS

स्वर्णकाक: ( कक्षा- नवमी ) SNS

9th Grade

10 Qs

CLASS-IX SANSKRIT

CLASS-IX SANSKRIT

9th Grade

10 Qs

शब्दरूपाणि

शब्दरूपाणि

8th - 10th Grade

10 Qs

8.12 कः रक्षति कः रक्षितः

8.12 कः रक्षति कः रक्षितः

8th - 10th Grade

10 Qs

संख्या

संख्या

5th - 9th Grade

6 Qs

पाठ-10(जटायो: शौर्यम्)  प्रश्नोत्तरी

पाठ-10(जटायो: शौर्यम्) प्रश्नोत्तरी

9th Grade

10 Qs

(group 3) कवयामि वयामि यामि

(group 3) कवयामि वयामि यामि

Assessment

Quiz

Other

9th Grade

Hard

Created by

Vasupradha Padmanabhan

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शीघ्रम् ’ इति पदस्य किम् पर्यायपदम् अत्र प्रयुक्तम् ?

तन्तुवायः

त्वरितं

चारुतरं

काव्यं

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कुविन्दः’ इति पदस्य किम् पर्यायपदम् अत्र प्रयुक्तम् ?

सकुटुम्बः

व्यवसायः

तन्तुवायः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" श्रोतुमर्हन्ति भवन्तः "

इति कः अवदत्?

भोजराजः

तन्तुवायः

नगरपालः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" क्वचिदन्यत्र "

संधि ?

क्वचित् + अन्यत्र =

क्वचिद् + अन्यत्र

क्वचिद् + आन्यत्र

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" अर्हन्ति " इति क्रियापदस्य किम् कर्तृपदम् अत्र प्रयुक्तम् ?

तन्तुवायः

भवन्तः

भोजराज:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

' अर्जयामि ’ इति क्रियापदस्य किम् कर्तृपदम् अत्र प्रयुक्तम् ?

त्वम्

आवाम्

अहम्

तन्तुवायः