(group 3) कवयामि वयामि यामि

(group 3) कवयामि वयामि यामि

9th Grade

6 Qs

quiz-placeholder

Similar activities

स्वर्णकाकः २

स्वर्णकाकः २

9th Grade

10 Qs

Spoken Sanskrit Quiz

Spoken Sanskrit Quiz

KG - Professional Development

5 Qs

संस्कृत संख्या और संज्ञा शब्द प्रयोग

संस्कृत संख्या और संज्ञा शब्द प्रयोग

6th - 10th Grade

10 Qs

संधि  यण

संधि यण

9th Grade

10 Qs

8.12 कः रक्षति कः रक्षितः

8.12 कः रक्षति कः रक्षितः

8th - 10th Grade

10 Qs

घटकपरीक्षा

घटकपरीक्षा

9th Grade

10 Qs

स्वर्ण काक : , गोदोहनं , कल्पतरु , भारतीवसंतगीति ( संस्कृत )

स्वर्ण काक : , गोदोहनं , कल्पतरु , भारतीवसंतगीति ( संस्कृत )

9th Grade

10 Qs

शब्दरूपाणि

शब्दरूपाणि

8th - 10th Grade

10 Qs

(group 3) कवयामि वयामि यामि

(group 3) कवयामि वयामि यामि

Assessment

Quiz

Other

9th Grade

Hard

Created by

Vasupradha Padmanabhan

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शीघ्रम् ’ इति पदस्य किम् पर्यायपदम् अत्र प्रयुक्तम् ?

तन्तुवायः

त्वरितं

चारुतरं

काव्यं

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कुविन्दः’ इति पदस्य किम् पर्यायपदम् अत्र प्रयुक्तम् ?

सकुटुम्बः

व्यवसायः

तन्तुवायः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" श्रोतुमर्हन्ति भवन्तः "

इति कः अवदत्?

भोजराजः

तन्तुवायः

नगरपालः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" क्वचिदन्यत्र "

संधि ?

क्वचित् + अन्यत्र =

क्वचिद् + अन्यत्र

क्वचिद् + आन्यत्र

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" अर्हन्ति " इति क्रियापदस्य किम् कर्तृपदम् अत्र प्रयुक्तम् ?

तन्तुवायः

भवन्तः

भोजराज:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

' अर्जयामि ’ इति क्रियापदस्य किम् कर्तृपदम् अत्र प्रयुक्तम् ?

त्वम्

आवाम्

अहम्

तन्तुवायः