सांख्ययोगमीमांसावेदान्तदर्शनानां रसप्रश्नः VSP

सांख्ययोगमीमांसावेदान्तदर्शनानां रसप्रश्नः VSP

Assessment

Quiz

Other

University

Medium

Created by

Anantha krishna

Used 3+ times

FREE Resource

Student preview

quiz-placeholder

58 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

साङ्ख्यदर्शनस्य प्रणेता कः ?
गौतमः
कपिलः
जैमिनिः
बादरायणः

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

साङ्ख्यदर्शनस्य आत्यन्तिकप्रोयजनं किम् ?
दुःखनिवृत्तिः
पञ्चविंशतिः तत्त्वानि
पुरुषबहुत्वम्
मोक्षः

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

साङ्ख्यकारिकायाः प्रणेता कः ?
कपिलः
ईश्वरकृष्णः
पञ्चशिखः
आसुरिः

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

साङ्ख्यदर्शनस्य समीचीनमुनिपरम्परा क्रमः भवति-
आसुरिः-पञ्चशिखः-कपिलः
पञ्चशिखः-कपिलः-आसुरिः
कपिलः-ईश्वरकृष्णः-पञ्चशिखः
कपिलः-आसुरिः-पञ्चशिखः

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

साङ्ख्ये अध्यायाः सूत्राणि च सन्ति-
6 अध्यायाः, 524 सूत्राणि
7 अध्यायाः, 526 सूत्राणि
6 अध्यायाः, 529 सूत्राणि
7 अध्यायाः, 522 सूत्राणि

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

साङ्ख्यदर्शने कति तत्त्वानि ?
पञ्चविंशतिः
चतुर्विंशतिः
षड्विंशतिः
सप्तविंशतिः

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

साङ्ख्यतत्त्वेषु न परिगण्यते-
पुरुषः
प्रकृतिः
ईश्वरः
अहङ्कारः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?