Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

University

12 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 01 (Kriyapada)

Sanskrit Grammar & Composition - Class 01 (Kriyapada)

University

10 Qs

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

University

14 Qs

Raghuvamsha Sarga 12 - Verses 1-2

Raghuvamsha Sarga 12 - Verses 1-2

University

10 Qs

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

University

10 Qs

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

University

12 Qs

Sanskrit Grammar & Composition - Class 02 Attributes of Dhatus)

Sanskrit Grammar & Composition - Class 02 Attributes of Dhatus)

University

14 Qs

Sanskrit Grammar & Composition Class 30 - Lan (1,4,6,10,5,8,9)

Sanskrit Grammar & Composition Class 30 - Lan (1,4,6,10,5,8,9)

University

10 Qs

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 4+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - वयं शाकानि _______________ (क्री)
क्रीणामः
क्रीणीमः
क्रीणिमः
क्रीण्मः

Answer explanation

क्री लट् उत्तम.३ (परस्मै.) = क्रीणीमः । वयं क्रीणीमः ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - कृष्णः नवनीतं _______________ (मुष्)
मुषति
मुष्यति
मुष्णोति
मुष्णाति

Answer explanation

मुष् लट् प्रथम.१ = मुष्णाति । कृष्णः मुष्णाति ।

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - योधाः शत्रूणां शिरांसि _______________ (छिद्)
छिन्दन्ति
छिदन्ति
छेदन्ति
छिनदन्ति

Answer explanation

छिद् लट् प्रथम.१ (परस्मै.) = छिन्दन्ति । योधाः छिन्दन्ति ।

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - त्वं स्वादु पाकं _______________ (कृ)
कुरुते
कुर्वे
कुरुषे
करोषे

Answer explanation

कृ लट् मध्यम.१ (आत्मने.) = कुरुषे । त्वं कुरुषे ।

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - वयं स्यूतेषु धान्यानि _______________ (ग्रह्)
गृह्णामः
गृह्णीमः
गृह्ण्मः
ग्रहामः

Answer explanation

ग्रह् लट् उत्तम.३ (परस्मै.) = गृह्णीमः । वयं गृह्णीमः ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - बालौ घटं _______________ (भिद्)
भिन्दतः
भिनत्तः
भिन्त्तः
भिन्दीतः

Answer explanation

भिद् लट् प्रथम.२ (परस्मै.) = भिन्त्तः । बालौ भिन्त्तः ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

रुधादिगणे श्नम् (न) विकरणप्रत्ययः कुत्र भवति ?
धातोः आदौ
धातोः परम्
धातोः मध्ये

Answer explanation

रुधादिगणे विकरणप्रत्ययः धातोः मध्ये भवति, भिनद्, छिनद् इत्यादि ।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?