Sanskrit Grammar & Composition Class 40 - Prathamatatpurushah

Sanskrit Grammar & Composition Class 40 - Prathamatatpurushah

University

11 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 46 - Bahuvreehisamaasa (1)

Sanskrit Grammar & Composition Class 46 - Bahuvreehisamaasa (1)

University

10 Qs

SPEECH FINAL

SPEECH FINAL

University

10 Qs

Giao Thao Văn Hóa

Giao Thao Văn Hóa

University

10 Qs

What is the meaning of...

What is the meaning of...

University

8 Qs

Day 2 Skills Enhancement Training in Technical Writing

Day 2 Skills Enhancement Training in Technical Writing

University

12 Qs

Survival Skills

Survival Skills

University

10 Qs

Deaf Culture 1.1 SN

Deaf Culture 1.1 SN

9th Grade - Professional Development

15 Qs

Sanskrit Grammar & Composition Class 43 - Karmadharaya (1)

Sanskrit Grammar & Composition Class 43 - Karmadharaya (1)

University

10 Qs

Sanskrit Grammar & Composition Class 40 - Prathamatatpurushah

Sanskrit Grammar & Composition Class 40 - Prathamatatpurushah

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 3+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तत्पुरुषसमासः कतिविधः?
6
8
3
10

Answer explanation

तत्पुरुषसमासः अष्टविधः ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तत्पुरुषसमासे कस्य अर्थस्य प्राधान्यम्?
पूर्वपदार्थस्य
उभयोः पदार्थयोः
अन्यपदार्थस्य
उत्तरपदार्थस्य

Answer explanation

तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्राधान्यम् ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विग्रहवाक्यं लिखत - उत्तरकायः
उत्तरं कायात्
उत्तरं कायेन
उत्तरं कायस्य
उत्तरं कायम्

Answer explanation

उत्तरकायः = उत्तरं कायस्य ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विग्रहवाक्यं लिखत - अर्धपिप्पली
अर्धात् पिप्पली
अर्धं पिप्पल्याः
अर्धं पिप्पलीम्
अर्धस्य पिप्पली

Answer explanation

अर्धपिप्पली = अर्धं पिप्पल्याः ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं लिखत - उत्तरं शालायाः
उत्तरशालः
उत्तरशाला
उत्तरशालम्
उत्तरशालायाः

Answer explanation

उत्तरं शालायाः = उत्तरशाला ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं लिखत - पूर्वम् अह्नः
पूर्वाह्णः
पूर्वमह्नः
अह्नपूर्वम्
अहोपूर्वम्

Answer explanation

पूर्वम् अह्नः = पूर्वाह्णः ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विग्रहवाक्यं लिखत - अधरपर्वतः
अधरं पर्वतेन
अधरं पर्वतात्
अधरं पर्वतस्य
अधरं पर्वतम्

Answer explanation

अधरपर्वतः = अधरं पर्वतस्य ।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?