Sanskrit Grammar & Composition Class 47 - Bahuvreehisamaasa (2)

Sanskrit Grammar & Composition Class 47 - Bahuvreehisamaasa (2)

University

10 Qs

quiz-placeholder

Similar activities

सर्वेभ्यः संस्कृत प्रश्नावली

सर्वेभ्यः संस्कृत प्रश्नावली

3rd Grade - University

15 Qs

नाट्यशास्त्रम्

नाट्यशास्त्रम्

University

15 Qs

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

University

11 Qs

Sanskrit Grammar & Composition Class 47 - Bahuvreehisamaasa (2)

Sanskrit Grammar & Composition Class 47 - Bahuvreehisamaasa (2)

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

What is Bahupada-Bahuvrīhi?
Where the word "Bahu" is one of the components
Where there are 2 or more components
Where there are 3 or more components
Where there are too many components to be counted

Answer explanation

Bahupada Bahuvrīhi is where there are 3 or more components to the samāsa

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं चिनुत - पञ्च गावः धनं यस्य सः
पञ्चगावोधनः
पञ्चगवधनः
पञ्चगोधनः
पञ्चगवीधनः

Answer explanation

पञ्च गावः धनं यस्य सः = पञ्चगवधनः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विग्रहवाक्यं चिनुत - श्रीमत्पीताम्बरः
श्रीमान् पीताम्बरः
श्रीमान् चासौ पीतश्चाम्बरश्च
श्रीमान् पीताम्बरः यस्य सः
श्रीमत् पीतम् अम्बरं यस्य सः

Answer explanation

श्रीमत्पीताम्बरः = श्रीमत् पीतम् अम्बरं यस्य सः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं चिनुत - द्वे वा त्रीणि वा
द्वित्राणि
द्वेत्रीणि
द्वित्रीणि
द्वित्रयाणि

Answer explanation

द्वे वा त्रीणि वा = द्वित्राणि

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विग्रहवाक्यं चिनुत - पञ्चषाः
पञ्च वा षषः वा
पञ्चाः वा षटः वा
पञ्च वा षड् वा
पञ्चानि वा षषाणि वा

Answer explanation

पञ्चषाः = पञ्च वा षड् वा

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विग्रहवाक्यं चिनुत - उपदशाः
दशानां समीपे ये सन्ति
दशभ्यो दूरे ये सन्ति
दश सन्ति येषां ते
उप दश येषां ते

Answer explanation

उपदशाः = दशानां समीपे ये सन्ति ते

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सङ्ख्योत्तरपदबहुव्रीहौ पूर्वपदम् एतेषु किं न भवति?
आसन्न
अदूर
दूर
अधिक

Answer explanation

सङ्ख्योत्तरपदबहुव्रीहौ पूर्वपदम् उप, आसन्न, अदूर, अधिक - एतेषु अन्यतमं भवति । दूरशब्दः पूर्वपदं न भवति ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?