Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

University

11 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

University

12 Qs

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

University

12 Qs

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

University

12 Qs

Sanskrit Grammar & Composition Class 53 - Vruttis

Sanskrit Grammar & Composition Class 53 - Vruttis

University

11 Qs

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

University

10 Qs

Sanskrit Grammar & Composition Class 21 - Dhatu Forms - Revision

Sanskrit Grammar & Composition Class 21 - Dhatu Forms - Revision

University

10 Qs

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

University

10 Qs

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

University

11 Qs

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

FREE Resource

11 questions

Show all answers

1.

MULTIPLE SELECT QUESTION

30 sec • 1 pt

एतेषु नित्यसमासान् चिनुत
रामकृष्णौ
उपकृष्णम्
कुम्भकारः
सीतापतिः

Answer explanation

उपकृष्णम्, कुम्भकारः - एतौ नित्यसमासौ

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अलुक्-समासः इत्यस्य कः अर्थः?
A samāsa where the word aluk is used
Compulsory samāsa
A samāsa where the vibhakti pratyaya on pūrvapada is not deleted
A samāsa of upapada with kṛdanta

Answer explanation

अलुक्-समासे पूर्वपदात् विद्यमानस्य विभक्तिप्रत्ययस्य लोपो न भवति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतेषु कः अलुक् समासः न?
कण्ठेकालः
जनुषान्धः
व्याघ्रभीतः
वाचोयुक्तिः

Answer explanation

व्याघ्रात् भीतः - व्याघ्रभीतः, अयम् अलुक् समासः न, पूर्वपदात् विभक्तिप्रत्ययस्य लोपः भवति

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतेषु कः अलुक् समासः?
कुन्तीपुत्रः
भीमाग्रजः
पाण्डुतनयः
युधिष्ठिरः

Answer explanation

युधिष्ठिरः - युधि स्थिरः, अत्र "युधि" इत्यस्मिन् शब्दे सप्तम्याः अलुक् भवति

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सत्यम् उत मिथ्या - नित्यसमासस्य स्वपदविग्रहः न सम्भवति
सत्यम्
मिथ्या

Answer explanation

सत्यम् । नित्यसमासस्य अस्वपदविग्रहः भवति

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतेषु कः समासः सर्वदा नित्यसमासः भवति?
द्वन्द्वसमासः
बहुव्रीहिसमासः
उपपदसमासः
कर्मधारयसमासः

Answer explanation

उपपदसमासः नित्यसमासः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नमस्कृत्य, पुरस्कृत्य, तिरस्कृत्य - एते कीदृशाः समासाः?
प्रादिसमासाः
गतिसमासाः
उपपदसमासाः
अलुक्समासाः

Answer explanation

नमस्कृत्य, पुरस्कृत्य, तिरस्कृत्य - एते गतिसमासाः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?