Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

University

10 Qs

quiz-placeholder

Similar activities

 Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

University

12 Qs

Preguntas Básicas/ Personales

Preguntas Básicas/ Personales

University

15 Qs

FCA

FCA

University

10 Qs

Citing sources

Citing sources

KG - University

10 Qs

por vs. para sp232

por vs. para sp232

University

10 Qs

mr beast

mr beast

12th Grade - University

15 Qs

Pre-Test EN101 Everyday English

Pre-Test EN101 Everyday English

University

8 Qs

Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

Assessment

Quiz

World Languages

University

Practice Problem

Hard

Created by

Sowmya Krishnapur

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समासकरणार्थम् एतेषु किम् अपेक्ष्यते?

संहिता
सामर्थ्यम्
सन्धिः

Answer explanation

समासकरणार्थम् एकार्थीभावसामर्थ्यम् अपेक्ष्यते ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सुन्दर्याः सीतायाः पतिं वन्दते - अत्र "सीतापतिम्" इति समस्तप्रयोगः साधुः उत न?

साधुः
न साधुः

Answer explanation

विशेषणसत्त्वे समासः न भवति । अतः अत्र समस्तप्रयोगः कर्तुं न शक्यते ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शिवभागवतः इति कीदृशः समासः?

गतिसमासः
अलुक् समासः
असमर्थसमासः

Answer explanation

शिवभागवतः - इति असमर्थसमासः ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतेषु कः असमर्थसमासः?

अरिषड्वर्गः
महाबाहुः
पञ्चगवप्रियः

Answer explanation

अरिषड्वर्गः - इति असमर्थसमासः ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रायेण तत्पुरुषसमासे कस्य प्राधान्यम्?

पूर्वपदार्थस्य
उत्तरपदार्थस्य
उभयोः पदार्थयोः
अन्यपदार्थस्य

Answer explanation

प्रायेण तत्पुरुषसमासे उत्तरपदार्थस्य प्राधान्यम् ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रायेण बहुव्रीहिसमासे कस्य प्राधान्यम्?

पूर्वपदार्थस्य
उत्तरपदार्थस्य
उभयोः पदार्थयोः
अन्यपदार्थस्य

Answer explanation

प्रायेण बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यम् ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रायेण अव्ययीभावसमासे कस्य प्राधान्यम्?

पूर्वपदार्थस्य
उत्तरपदार्थस्य
उभयोः पदार्थयोः
अन्यपदार्थस्य

Answer explanation

प्रायेण अव्ययीभावसमासे पूर्वपदार्थस्य प्राधान्यम् ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?