Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

University

10 Qs

quiz-placeholder

Similar activities

अमरकोशः ||

अमरकोशः ||

University

12 Qs

Sanskrit Grammar & Composition - Class 07 Maheshwara sutras

Sanskrit Grammar & Composition - Class 07 Maheshwara sutras

University

12 Qs

Samkhyakarika

Samkhyakarika

University

8 Qs

Sanskrit Grammar & Composition Class 53 - Vruttis

Sanskrit Grammar & Composition Class 53 - Vruttis

University

11 Qs

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

University

12 Qs

 Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

University

12 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

University

11 Qs

Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समासकरणार्थम् एतेषु किम् अपेक्ष्यते?
संहिता
सामर्थ्यम्
सन्धिः

Answer explanation

समासकरणार्थम् एकार्थीभावसामर्थ्यम् अपेक्ष्यते ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सुन्दर्याः सीतायाः पतिं वन्दते - अत्र "सीतापतिम्" इति समस्तप्रयोगः साधुः उत न?
साधुः
न साधुः

Answer explanation

विशेषणसत्त्वे समासः न भवति । अतः अत्र समस्तप्रयोगः कर्तुं न शक्यते ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शिवभागवतः इति कीदृशः समासः?
गतिसमासः
अलुक् समासः
असमर्थसमासः

Answer explanation

शिवभागवतः - इति असमर्थसमासः ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतेषु कः असमर्थसमासः?
अरिषड्वर्गः
महाबाहुः
पञ्चगवप्रियः

Answer explanation

अरिषड्वर्गः - इति असमर्थसमासः ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रायेण तत्पुरुषसमासे कस्य प्राधान्यम्?
पूर्वपदार्थस्य
उत्तरपदार्थस्य
उभयोः पदार्थयोः
अन्यपदार्थस्य

Answer explanation

प्रायेण तत्पुरुषसमासे उत्तरपदार्थस्य प्राधान्यम् ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रायेण बहुव्रीहिसमासे कस्य प्राधान्यम्?
पूर्वपदार्थस्य
उत्तरपदार्थस्य
उभयोः पदार्थयोः
अन्यपदार्थस्य

Answer explanation

प्रायेण बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यम् ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रायेण अव्ययीभावसमासे कस्य प्राधान्यम्?
पूर्वपदार्थस्य
उत्तरपदार्थस्य
उभयोः पदार्थयोः
अन्यपदार्थस्य

Answer explanation

प्रायेण अव्ययीभावसमासे पूर्वपदार्थस्य प्राधान्यम् ।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?