सुभाषितानि (कक्षा-अष्टमी)

सुभाषितानि (कक्षा-अष्टमी)

8th Grade

15 Qs

quiz-placeholder

Similar activities

Class 8th Sanskrit

Class 8th Sanskrit

8th Grade

20 Qs

संस्कृत सप्ताह - प्रश्नोत्तरी (कक्षा - 6 से 8 तक)

संस्कृत सप्ताह - प्रश्नोत्तरी (कक्षा - 6 से 8 तक)

6th - 8th Grade

20 Qs

सदैव पुरतो निधेहि चरणं MCQ 1

सदैव पुरतो निधेहि चरणं MCQ 1

8th Grade

10 Qs

BUS KI YATRA

BUS KI YATRA

8th Grade

20 Qs

शब्दरूपाणि

शब्दरूपाणि

8th - 10th Grade

10 Qs

अनेक शब्दों के लिए एक शब्द

अनेक शब्दों के लिए एक शब्द

3rd - 9th Grade

15 Qs

सुभाषितानि २ (अष्टमी कक्षा)

सुभाषितानि २ (अष्टमी कक्षा)

8th Grade

10 Qs

संस्कृतं #१

संस्कृतं #१

6th Grade - Professional Development

16 Qs

सुभाषितानि (कक्षा-अष्टमी)

सुभाषितानि (कक्षा-अष्टमी)

Assessment

Quiz

Other

8th Grade

Hard

Created by

Kailash Chandra Panda

Used 241+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुणाः केषु गुणाः भवन्ति ?

गुणज्ञेषु

गुणहीनेषु

दुष्टेषु

चौरेषु

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुणाः निर्गुणं प्राप्य कीदृशाः भवन्ति ?

गुणाः

दोषाः

अपेयाः

सुस्वादुतोयाः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नद्यः कथं प्रभवन्ति ?

अस्वादुतोयाः

अपेयाः

सुस्वादुतोयाः

शुष्काः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नद्यः समुद्रम् आसाद्य कीदृश्यः भवन्ति ?

पेयाः

सुस्वादुतोयाः

विषाणयुक्ताः

अपेयाः

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

मनुष्यः तृणं न खादति इति केषां परमं भागधेयम् ?

पक्षीणाम्

पशूनाम्

तृणानाम्

मनुष्याणाम्

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कस्य यशः नश्यति ?

व्यसनिनः

कृपणस्य

पिशुनस्य

लुब्धस्य

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

विद्याफलं कस्य नश्यति ?

लुब्धस्य

व्यसनिनः

कृपणस्य

पिशुनस्य

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?