sanskrit

sanskrit

10th Grade

15 Qs

quiz-placeholder

Similar activities

बुद्धिर्बलवती सदा 3

बुद्धिर्बलवती सदा 3

10th Grade

10 Qs

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

जननी तुल्यवत्सला MCQ 1

जननी तुल्यवत्सला MCQ 1

10th Grade

10 Qs

बुद्धिर्बलवती सदा

बुद्धिर्बलवती सदा

10th Grade

10 Qs

जननी तुल्य वत्सला

जननी तुल्य वत्सला

10th Grade

10 Qs

बुद्धिर्बलवती सदा

बुद्धिर्बलवती सदा

10th Grade

10 Qs

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

10th Grade

20 Qs

शुचिपर्यावरणम्

शुचिपर्यावरणम्

10th Grade

20 Qs

sanskrit

sanskrit

Assessment

Quiz

Education, Other

10th Grade

Hard

Created by

VASAN G S

Used 122+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"गात्राणां सुविभक्तता" - अत्र "गात्राणाम्" इत्यस्य अर्थः कः?

शरीराणाम्

जनानाम्

जीवानाम्

अङ्गानाम्

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"बहिरन्तर्जगति" - अस्य सन्धिच्छेदं कुरुत।

बहिरन्तर् जगति

बहिः अन्तर्जगति

बहिरन्तः जगति

बहि रन्तर्जगति

3.

FILL IN THE BLANK QUESTION

20 sec • 1 pt

बुद्धिमती कति पुत्रैः सह पितृगृहं गच्छति?

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

निर्झर-नदी-पयःपूरम् - अत्र निर्झर इत्यस्य आङ्गल अर्थः कः?

Water falls

Rivers

Pond

Ocean

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Listen the audio and find "Who said that to whom?"

बुद्धिमती - व्याघ्रः

शृगालः - व्याघ्रः

व्याघ्रः - शृगालः

शृगालः - बुद्धिमती

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

Media Image

चित्रं दृष्ट्वा पाठस्य नाम लिखत।

शुचिपर्यावरणम्

बुद्धिर्बलवती सदा

व्यायामः सर्वदा पथ्यः

किमपि न

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

बुद्धिमती - अत्र कः प्रत्ययः प्रयुक्तः?

बुद्धि + ठक्

बुद्धि + मतुप् + ङीप्

बुद्धि + ङीप्

बुद्धि + टाप्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?