भूतकालः भविष्यत्कालः च

भूतकालः भविष्यत्कालः च

KG

15 Qs

quiz-placeholder

Similar activities

8th Sanskrit

8th Sanskrit

8th Grade

15 Qs

Sanskrit Grammar

Sanskrit Grammar

6th Grade

12 Qs

Sanskrit 6th- 1

Sanskrit 6th- 1

6th Grade

10 Qs

क्त्वा - ल्यप् & तुमुन्

क्त्वा - ल्यप् & तुमुन्

9th Grade

10 Qs

भारतजनताऽहम

भारतजनताऽहम

8th Grade

10 Qs

Hindi quiz

Hindi quiz

6th Grade

10 Qs

worksheet 3

worksheet 3

6th Grade

15 Qs

sansakrit

sansakrit

9th Grade

15 Qs

भूतकालः भविष्यत्कालः च

भूतकालः भविष्यत्कालः च

Assessment

Quiz

Other

KG

Medium

Created by

Sai Badugu

Used 13+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भूतकाले स्थापयतु - वयं (पुं) भोजनं खादामः। vAkyam bhUtakAle sthApayatu - vayam (pu) bhojanam khAdAmaH.

वयं भोजनं खादितवान्। vayam bhojanam khAditavAn.

वयं भोजनं खादितवन्तः। vayam bhojanam khAditavantaH.

वयं भोजनं खादितवत्यः। vayam bhojanam khAditavatyaH.

वयं भोजनं खादितवती। vayam bhojanam khAditavatI.

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भविष्यत्काले स्थापयतु - ताः ग्रामं गच्छन्ति। vAkyam bhaviShyatkAle sthApayatu- tAH grAmam gacchanti.

ताः ग्रामं गतवत्यः। tAH grAmam gatavatyaH.

ताः ग्रामं गमिष्यामि। tAH grAmam gamiShyAmi.

ताः ग्रामं गमिष्यन्ति। tAH grAmam gamiShyanti.

ताः ग्रामं गमिष्यति। tAH grAmam gamiShyati.

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भविष्यत्काले स्थापयतु - अहं प्रभाते उत्तिष्ठामि। vAkyam bhaviShyatkAle sthApayatu- aham prabhAte uttiShThAmi.

अहं प्रभाते उत्थास्यामि। aham prabhAte utthAsyAmi.

अहं प्रभाते उत्तिष्यामि। aham prabhAte uttiShyAmi.

अहं प्रभाते उत्तितवती। aham prabhAte uttitavatI.

अहं प्रभाते उत्थास्यति। aham prabhAte utthAsyati.

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भूतकाले स्थापयतु - वयं (स्त्री) जानीमः। vAkyam bhUtakAle sthApayatu- vayam (strI) jAnImaH.

वयं जानितवत्यः। vayam jAnitavatyaH.

वयं जानितवती। vayam jAnitavatI.

वयं ज्ञातवत्यः। vayam jnAtavatyaH.

वयं ज्ञातवन्तः। vayam jnAtavantaH.

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भविष्यत्काले स्थापयतु - जनकः ददाति। vAkyam bhaviShyatkAle sthApayatu- janakaH dadAti.

जनकः ददिष्यति। janakaH dadiShyati.

जनकः दास्यति। janakaH dAsyati.

जनकः दास्यन्ति। janakaH dAsyanti.

जनकः दत्तवान्। janakaH dattavAn.

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भविष्यत्काले स्थापयतु - अहम् अध्यापिका भवामि। vAkyam bhaviShyatkAle sthApayatu- aham adhyApikA bhavAmi.

अहम् अध्यापिका भविष्यति। aham adhyApikA bhaviShyati.

अहम् अध्यापिका भविष्यामि। aham adhyApikA bhaviShyAmi.

अहम् अध्यापिका अस्मि। aham adhyApikA asmi.

अहम् अध्यापिका भविष्यामः। aham adhyApikA bhaviShyAmaH

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भविष्यत्काले स्थापयतु - वर्गे छात्राः प्रश्नं पृच्छन्ति। vAkyam bhaviShyatkAle sthApayatu- varge chAtrAH prashnam pRcchanti.

वर्गे छात्राः प्रश्नं प्रक्ष्यन्ति। varge chAtrAH prashnam prakShyanti.

वर्गे छात्राः प्रश्नं पृच्छिष्यन्ति। varge chAtrAH prashnam pRcchiShyanti.

वर्गे छात्राः प्रश्नं प्रक्ष्यामि। varge chAtrAH prashnam prakShyAmi.

वर्गे छात्राः प्रश्नं पृष्टवन्तः। varge chAtrAH prashnam pRShTavantaH.

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?