VIII Vasudevasya dootkaryam

VIII Vasudevasya dootkaryam

8th Grade

5 Qs

quiz-placeholder

Similar activities

भारतीयाः नार्यः - क्विज़

भारतीयाः नार्यः - क्विज़

8th Grade

10 Qs

The Bhagavat Geeta भगवद्गीता

The Bhagavat Geeta भगवद्गीता

5th - 8th Grade

6 Qs

संस्कृत ऑनलाइन परीक्षण

संस्कृत ऑनलाइन परीक्षण

8th Grade

10 Qs

 Sanskrit VIII प्रश्न निर्माण

Sanskrit VIII प्रश्न निर्माण

8th Grade

5 Qs

चतुरः वृद्धः_8th

चतुरः वृद्धः_8th

6th - 8th Grade

10 Qs

कृष्णः सुदामा च

कृष्णः सुदामा च

6th - 8th Grade

10 Qs

तरूणाम् उपयोगिता

तरूणाम् उपयोगिता

8th Grade

10 Qs

Sentence construction

Sentence construction

7th - 9th Grade

10 Qs

VIII Vasudevasya dootkaryam

VIII Vasudevasya dootkaryam

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

Usha R

Used 9+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य नाम वासुदेवः अस्ति?

शिवस्य

कृष्णस्य

इन्द्रस्य

ब्रह्मणः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वासुदेवः कुत्र शान्तिदूतं भूत्वा अगच्छत्?

लंकायां

भारते

धृतराष्ट्रस्य सभायां

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वासुदेवस्य कथानकं कस्मिन् ग्रन्थे अस्ति?

महाभारते

रामायणे

कुत्र अपि न

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अर्जुनस्य मित्रम् कः आसीत्?

दुर्योधनः

कर्णः

भीमः

श्रीकृष्णः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पाञ्चालेः अपमानं कः अकरोत्?

श्रीकृष्णः

दुर्योधनः

कर्णः

भीमः