Samskritam X samaas, sandhi

Samskritam X samaas, sandhi

10th Grade

7 Qs

quiz-placeholder

Similar activities

संस्कृत प्रत्यय ( १० )

संस्कृत प्रत्यय ( १० )

10th Grade

10 Qs

सुभाषितानि

सुभाषितानि

10th Grade

10 Qs

Harihar Kaka

Harihar Kaka

10th Grade

5 Qs

Sanskrit - UTTARAKHAND STATE - EK BHARAT SHRESHT BHARAT

Sanskrit - UTTARAKHAND STATE - EK BHARAT SHRESHT BHARAT

8th Grade - Professional Development

12 Qs

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

6th - 12th Grade

10 Qs

प्रत्यया: (नवमी कक्षा)

प्रत्यया: (नवमी कक्षा)

9th - 10th Grade

10 Qs

उपपदविभक्तयः

उपपदविभक्तयः

9th - 10th Grade

10 Qs

Sanskrit Bhasha Sangam

Sanskrit Bhasha Sangam

10th Grade - University

10 Qs

Samskritam X samaas, sandhi

Samskritam X samaas, sandhi

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Usha R

Used 11+ times

FREE Resource

7 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहं विद्यालयं प्रति गच्छामि।

विद्यालयं प्रति

विद्यालयं विद्यालयं प्रति

विद्या + आलयं प्रति

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दोषी अवश्यं भयमुक्तः न भवितुं शक्‍नोति।

भयम् मुक्तः

भयेन मुक्तः

भयात् मुक्तः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कार्यं हर्षेण सहितं कुरु।

सहहर्षम्

सहर्षम्

हर्षसह

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मनः + बलं सदा उच्चै भवेत्।

मनस्बलं

मनोबलं

मन बलं

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

इन्द्रियष्षट् सन्ति।

इन्द्रियः + षट्

इन्द्रि+ षट्

इन्द्रियाः ष्ट्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वने सुन्दरः मृक्+अः अस्ति।

मृकः

मृकगः

मृगः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सत्+आनन्दः तस्य नाम अस्ति।

सदानन्दः

सत्दानन्दः

सतानन्दः