class -7 ,chapter -udhyamen hi siddhyanti

class -7 ,chapter -udhyamen hi siddhyanti

7th Grade

8 Qs

quiz-placeholder

Similar activities

शब्दरूप​

शब्दरूप​

7th - 10th Grade

13 Qs

अहमपि विद्यालयं गमिष्यामि

अहमपि विद्यालयं गमिष्यामि

7th Grade

11 Qs

Sanskrit VII C-D

Sanskrit VII C-D

6th - 7th Grade

10 Qs

question making in प्रथमा विभक्तिः - प्रश्निर्माणम्

question making in प्रथमा विभक्तिः - प्रश्निर्माणम्

6th - 10th Grade

10 Qs

अध्याय -प्रथम (सुभाषितानि)

अध्याय -प्रथम (सुभाषितानि)

7th Grade

10 Qs

चित्रवर्णनम्-ACTIVITY-1

चित्रवर्णनम्-ACTIVITY-1

5th - 10th Grade

5 Qs

पाठ 9 अहमपि विद्यालयं गमिष्यामि

पाठ 9 अहमपि विद्यालयं गमिष्यामि

7th Grade

10 Qs

Quiz 1sanskrit grammar

Quiz 1sanskrit grammar

6th Grade - Professional Development

5 Qs

class -7 ,chapter -udhyamen hi siddhyanti

class -7 ,chapter -udhyamen hi siddhyanti

Assessment

Quiz

English, Other

7th Grade

Easy

Created by

Shalini Mittal

Used 13+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकस्मिन् ग्रामे कति मित्राणि अवसताम् ?

त्रीणि

द्वे

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अलसः अस्य विलोम पदम् किम् अस्ति?

मूर्ख:

परिश्रमी

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः परिश्रमी आसीत् ?

कः परिश्रमी आसीत् ?

रवि:

कः परिश्रमी आसीत् ?


हरि:

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्न निर्माणम् कुरुत -

अहं तव क्षेत्रे बीजानि अवपम् ।

कानि

किम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मया अस्य मूल शब्द रूपं किम् अस्ति ?

अस्मद्

युष्मद्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

धृत्वा - उचितं विकल्पं चिनोतु

धृ + ल्यप्

धृ + कतवा

धृ + क्त्वा

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वृष्टि : - अत्र क: लिङ्ग : अस्ति ?

पु ०

स्त्री ०

नपु ०

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कर्षति - अत्र का धातु अस्ति ?

कृ

कर्श

कर्ष (कृष )