Goa अविस्मरणीया गोवायात्रा

Goa अविस्मरणीया गोवायात्रा

8th Grade

6 Qs

quiz-placeholder

Similar activities

6 C , D

6 C , D

6th - 8th Grade

5 Qs

शब्दविश्व - पुल्लिङ्गम्

शब्दविश्व - पुल्लिङ्गम्

3rd Grade - Professional Development

11 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

उपपदविभक्तयः

उपपदविभक्तयः

7th - 10th Grade

8 Qs

Sanskrit ch.12

Sanskrit ch.12

8th Grade

5 Qs

चाणक्यः चन्द्रगुप्तः

चाणक्यः चन्द्रगुप्तः

8th Grade

5 Qs

Sanskritam -8

Sanskritam -8

8th Grade

11 Qs

Goa अविस्मरणीया गोवायात्रा

Goa अविस्मरणीया गोवायात्रा

Assessment

Quiz

World Languages

8th Grade

Practice Problem

Hard

Created by

Usha R

Used 7+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गोवाप्रान्ते कस्य उपनिवेशः आसीत्?

ब्रिटीशजनानां

पुर्तगालीजनानां

इरानीजनानां

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गोवा मुख्यरूपेण केषां राज्यम् अस्ति?

वृक्षाणाम्

मूर्तीनाम्

समुद्रतटानाम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

महाभारते गोवा इत्यस्य नाम किमासीत्?

गोपराष्ट्रम्

गोवाराष्ट्रम्

गोराष्ट्रम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गोवा राज्ये कस्य-कस्य निर्यातः भवति?

लौहखनिज-काजवस्य

नारिकेल-पूगस्य

पत्राणाम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गोवाराज्यस्य राजधानी पणजी कस्या नद्याः तटे अस्ति?

गंगायाः

माण्डोव्याः

नीलस्य

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

चित्रे किम् अस्ति?

कामाक्षीमन्दिरम्

सेंट एलेक्स चर्च

बॉम जिसस चर्च

सेंट थॉमस चर्च