कर्तृपदं चिनुत

कर्तृपदं चिनुत

9th - 10th Grade

10 Qs

quiz-placeholder

Similar activities

संस्कृत प्रत्यय ( १० )

संस्कृत प्रत्यय ( १० )

10th Grade

10 Qs

क्रियापदपरिचय:

क्रियापदपरिचय:

6th - 10th Grade

10 Qs

स्वर्णकाकः

स्वर्णकाकः

9th Grade

8 Qs

जय-जय भारत माता

जय-जय भारत माता

9th Grade

10 Qs

Dhatu roop

Dhatu roop

6th Grade - Professional Development

9 Qs

किम्,कुत्र,कदा,कति,क:,का

किम्,कुत्र,कदा,कति,क:,का

7th - 10th Grade

15 Qs

भाषिककार्यम् - कक्षा 9

भाषिककार्यम् - कक्षा 9

9th Grade

10 Qs

Sanskrit - Ashuddhi samshodhanam

Sanskrit - Ashuddhi samshodhanam

8th - 10th Grade

10 Qs

कर्तृपदं चिनुत

कर्तृपदं चिनुत

Assessment

Quiz

World Languages

9th - 10th Grade

Medium

Created by

Jayan KR

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पुरा कस्मिन्चित् ग्रामे एका वृद्धा स्त्री न्यवसत्

स्त्री

वृद्धा

एका

पुरा

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तस्याश्चैका दुहिता विनम्रा मनोहरा चासीत्।

विनम्रा

दुहिता

मनोहरा

एका

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

माता पुत्रीमादिदेश - सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।

तण्डुलान्

त्वं

पुत्रीम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सा प्रार्थयत्-तण्डुलान् मा भक्षय।

प्रार्थयत्

भक्षय

त्वं

मा

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मदीया माता अतीव निर्धना वर्तते

निर्धना

मदीया

माता

वर्तते

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यतस्ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः।

बभूवुः

यतः

सर्वे

ते

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तन्द्रालुर्बालो लज्जया तेषां दृष्टिपथमपि परिहरन्नेकाकी किमप्युद्यानं प्रविवेश।

तेषां

एकाकी

बालः

उद्यानं

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?