Class 10 chapter 5

Class 10 chapter 5

10th Grade

15 Qs

quiz-placeholder

Similar activities

बुद्धिर्बलवती सदा

बुद्धिर्बलवती सदा

10th Grade

10 Qs

जननी तुल्य वत्सला

जननी तुल्य वत्सला

10th Grade

10 Qs

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

10th Grade

20 Qs

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

Class 10 chapter 5

Class 10 chapter 5

Assessment

Quiz

Other

10th Grade

Easy

Created by

Shabari April2017

Used 1+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वृषभः दीनः इति जानन्नपि कः तं नुद्यमानः आसीत्?

बलीवर्दयोः

क्षेत्रे

प्रवर्ष:

मातुः

कृषकः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः कृच्छ्रेण भारम् उद्वहति।

कासाम्

कति

कथम्

केभ्यः

कः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सत्सु + अपि

सत्सुपि

सत्स्वपि

सत्सुSपि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वृषभः कुत्र पपात?

बलीवर्दयोः

क्षेत्रे

प्रवर्ष:

मातुः

कृषकः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सुराधिपः ताम् अपृच्छत्?

कासाम्

कति

कथम्

केभ्यः

कः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नोत्थितः

न + उत्थितः

नो + त्थितः

न: + उत्थितः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दुर्बले सुते कस्याः अधिका कृपा भवति?

बलीवर्दयोः

क्षेत्रे

प्रवर्ष:

मातुः

कृषकः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?