भारतीयविज्ञानम् - बहुविकल्पप्रश्ना: भाग:-२

भारतीयविज्ञानम् - बहुविकल्पप्रश्ना: भाग:-२

10th Grade

19 Qs

quiz-placeholder

Similar activities

sanskrit

sanskrit

10th Grade

15 Qs

भारतीयविज्ञानम् - बहुविकल्पप्रश्ना: भाग:-२

भारतीयविज्ञानम् - बहुविकल्पप्रश्ना: भाग:-२

Assessment

Quiz

Education

10th Grade

Medium

Created by

Murari Tantry

Used 2+ times

FREE Resource

19 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

१. वृत्तिः + न = वृत्तिर्न । अत्र एष: सन्धि: भवति।

विसर्गसन्धिः

श्चुत्वसन्धिः

जश्त्वसन्धिः

गुणसन्धिः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

२. तत् + चेष्टया = तच्चेष्टया - अत्र एष: सन्धि: भवति।

विसर्गसन्धिः

जश्त्वसन्धिः

गुणसन्धिः

श्चुत्वसन्धिः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

३. सूर्यात् + एव= सूर्यादेव - अत्र एष: सन्धि: भवति।

विसर्गसन्धिः

श्चुत्वसन्धिः

जश्त्वसन्धिः

गुणसन्धिः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

४. “ विज्ञानप्रदर्शिनीं द्रष्टुं गच्छाम -” इति एतत् वाक्यं एषः वदति।

अरुन्धती

अनिरुद्धः

ध्रुवः

शङ्करशर्मा

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

५. " लीलावती इति ग्रन्थे बहवः विषयाः निरूपिताः खलु ?"-इति एतत् वाक्यं एषा वदत ।

ध्रुवः

अरुन्धती

अनिरुद्धः

शङ्करशर्मा

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

६. " लीलावती इति ग्रन्थे बहवः विषयाः निरूपिताः खलु '' ? इति एतत् वाक्यं अस्मिन् पाठे अस्ति ।

विवेकोदयः

भारतीयविज्ञानम्

भारतीयभावना

त्यागधनः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

७. “विज्ञानप्रदर्शिनी द्रष्टुं गच्छाम’’ इति एतत् वाक्यम् अस्मिन् पाठे अस्त ।

विवेकोदयः

भारतीयविज्ञानम्

त्यागधनः

भारतीयभावना

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?