शब्दरूप​

शब्दरूप​

7th - 10th Grade

13 Qs

quiz-placeholder

Similar activities

Class-8 (Sanskrit)

Class-8 (Sanskrit)

8th Grade

15 Qs

Marathi quiz

Marathi quiz

9th Grade

11 Qs

सर्वनाम

सर्वनाम

7th - 9th Grade

15 Qs

संस्कृत - साहित्य सुधा

संस्कृत - साहित्य सुधा

8th Grade

10 Qs

Question Bank (Keshav Nair)

Question Bank (Keshav Nair)

9th Grade

15 Qs

CLASS-VII SANSKRIT CHAPTER 1,2

CLASS-VII SANSKRIT CHAPTER 1,2

7th Grade

15 Qs

Sanskrit VII C-D

Sanskrit VII C-D

6th - 7th Grade

10 Qs

एही ठैयाँ झुलनी हेरानी हो रामा Part 4

एही ठैयाँ झुलनी हेरानी हो रामा Part 4

10th Grade

14 Qs

शब्दरूप​

शब्दरूप​

Assessment

Quiz

Other

7th - 10th Grade

Hard

Created by

Aradhya Gupta

Used 1+ times

FREE Resource

13 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दकारान्तः पुल्लिंग "एतद्" - चतुर्थी किम्

एतस्य एतयोः एतेभ्यः

एतस्मै एताभ्याम् एतेभ्यः

एतस्मै एतयोः एतेभ्यः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"गुरु" सप्तम विभक्तिः बहुवचन​ किम्

गुरुषु

गुरून्

गुरुभ्यः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दकारान्तौ नपुंसकलिंग "तद्" शब्दः बहुवचनम् षष्ठी विभक्तिः किम्?

तेषाम्

तेभ्यः

तेषु

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ईकारान्तः स्त्रीलिंगः "नदी" शब्दः द्विवचनम् द्वितीया, तृतिया विभक्तिः किम् ?

हे नद्यौ, नदीभ्याम्

नद्यौः, नदीभ्याम्

नद्यौ, नदीभ्याम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ईकारान्तः नपुंसकलिंग "दधि" एकवचनम् पंञमी विभक्तिः ?

दध्ना

दध्नः

दध्ने

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सकारान्तः नपुंसकलिंगः "अदस्" शब्दः बहुवचनम् प्रथमा विभक्ति​:?

अमूनि

अमीभिः

अमीषु

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्कारान्तः पुल्लिंग "विद्वस्" शब्दः संबोधन प्रथमा विभक्तिः ?

हे विद्वन् हे विद्वांसौ हे विद्वांसः

विद्वन् विद्वांसौ विद्वांसः

विदुषे विद्वांसौ विद्वांसः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?