शब्दरूप​

शब्दरूप​

7th - 10th Grade

13 Qs

quiz-placeholder

Similar activities

प्रश्ननिर्माणं (4,5,6)

प्रश्ननिर्माणं (4,5,6)

8th Grade

16 Qs

स्वर्णकाकः २

स्वर्णकाकः २

9th Grade

10 Qs

बुद्धिर्बलवती सदा

बुद्धिर्बलवती सदा

10th Grade

10 Qs

हिन्दी 6 कक्षा

हिन्दी 6 कक्षा

6th - 7th Grade

11 Qs

Mahatma Buddha

Mahatma Buddha

8th Grade

15 Qs

संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

7th Grade

10 Qs

8th Sanskrit

8th Sanskrit

8th Grade

15 Qs

भ्रान्तो बालः १

भ्रान्तो बालः १

9th Grade

10 Qs

शब्दरूप​

शब्दरूप​

Assessment

Quiz

Other

7th - 10th Grade

Hard

Created by

Aradhya Gupta

Used 1+ times

FREE Resource

13 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दकारान्तः पुल्लिंग "एतद्" - चतुर्थी किम्

एतस्य एतयोः एतेभ्यः

एतस्मै एताभ्याम् एतेभ्यः

एतस्मै एतयोः एतेभ्यः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"गुरु" सप्तम विभक्तिः बहुवचन​ किम्

गुरुषु

गुरून्

गुरुभ्यः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दकारान्तौ नपुंसकलिंग "तद्" शब्दः बहुवचनम् षष्ठी विभक्तिः किम्?

तेषाम्

तेभ्यः

तेषु

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ईकारान्तः स्त्रीलिंगः "नदी" शब्दः द्विवचनम् द्वितीया, तृतिया विभक्तिः किम् ?

हे नद्यौ, नदीभ्याम्

नद्यौः, नदीभ्याम्

नद्यौ, नदीभ्याम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ईकारान्तः नपुंसकलिंग "दधि" एकवचनम् पंञमी विभक्तिः ?

दध्ना

दध्नः

दध्ने

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सकारान्तः नपुंसकलिंगः "अदस्" शब्दः बहुवचनम् प्रथमा विभक्ति​:?

अमूनि

अमीभिः

अमीषु

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्कारान्तः पुल्लिंग "विद्वस्" शब्दः संबोधन प्रथमा विभक्तिः ?

हे विद्वन् हे विद्वांसौ हे विद्वांसः

विद्वन् विद्वांसौ विद्वांसः

विदुषे विद्वांसौ विद्वांसः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?