बिलस्य वाणी न कदापि श्रुता

बिलस्य वाणी न कदापि श्रुता

8th Grade

10 Qs

quiz-placeholder

Similar activities

Hindi Quiz

Hindi Quiz

8th Grade

14 Qs

sanskrit

sanskrit

8th Grade

10 Qs

वाच्य

वाच्य

8th Grade

10 Qs

Samskritam (प्रश्नोत्तरी)

Samskritam (प्रश्नोत्तरी)

8th Grade - University

11 Qs

Grade 8 Sanskrit Quiz

Grade 8 Sanskrit Quiz

8th Grade

15 Qs

सुभाषितानि

सुभाषितानि

8th Grade

11 Qs

संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

8th Grade

10 Qs

CLASS-VIII SANSKRIT-CHAPTER-3 & 4

CLASS-VIII SANSKRIT-CHAPTER-3 & 4

8th Grade

15 Qs

बिलस्य वाणी न कदापि श्रुता

बिलस्य वाणी न कदापि श्रुता

Assessment

Quiz

Other

8th Grade

Medium

Created by

Gajendra Gepala

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिन्हस्य किन्नाम आसित्?

नखमुख:

खरनखर:

दधिपुच्छ:

लम्बोदर:

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शृगालस्य नाम किम् आसीत्?

दधिपुच्छ:

चित्रक:

विचित्रक:

दधिमुख:

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुहायाम् कस्य पदपद्धति: प्रविष्टा दृश्यते?

सिन्हस्य

शृगालस्य

गजस्य

व्याघ्रस्य

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य वाणी कदापि न श्रुता?

सिन्हस्य

सर्पस्य

बिलस्य

शृगालस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'दृष्ट्वा' पदे क: प्रत्यय:?

ल्यप्

क्त्वा

तुमुन्

तमप्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'अचिन्तयत्' इति पदे क: लकार:?

लट्

लोट्

लृट्

लङ्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'स: रवं कर्तुम् आरब्ध:' - इत्यत्र सर्वनामपदं किम्?

स:

कर्तुम्

रवम्

आरब्ध:

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?