प्रथमः पाठः - सुभाषितानि

प्रथमः पाठः - सुभाषितानि

8th Grade

15 Qs

quiz-placeholder

Similar activities

Sanskrit

Sanskrit

8th Grade

10 Qs

11 सावित्री बाई फुले

11 सावित्री बाई फुले

8th Grade

10 Qs

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

गृहं शून्यं सुतां विना

गृहं शून्यं सुतां विना

8th Grade

10 Qs

प्रहेलिका_SANSKRIT_VIII_RUCHIRA

प्रहेलिका_SANSKRIT_VIII_RUCHIRA

8th Grade

10 Qs

संस्कृत-व्याकरण प्रश्नोत्तरी

संस्कृत-व्याकरण प्रश्नोत्तरी

5th - 8th Grade

20 Qs

उचित पदम् स्वीकृत्य रिक्तस्थानानि पूरयत

उचित पदम् स्वीकृत्य रिक्तस्थानानि पूरयत

6th - 10th Grade

10 Qs

संख्या

संख्या

6th - 8th Grade

10 Qs

प्रथमः पाठः - सुभाषितानि

प्रथमः पाठः - सुभाषितानि

Assessment

Quiz

Other

8th Grade

Easy

Created by

Lokesh Mehta

Used 63+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य यशः नश्यति ?

शृगालस्य

लुब्धस्य

मधुमक्षिकायाः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'भवन्ति' अत्र वचनं किम् ?

एकवचनम्

द्विवचनम्

बहुवचनम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समुद्रमासाद्य----------------।

भवन्त्यपेया:

जलम्

दोषा:

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्ननिर्माणम् -


'गुणा:' गुणज्ञेषु गुणा: भवन्ति।

कः

के

का

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन -

व्यसनिन: किं नश्यति ?

फलम्

यशः

विद्याफलम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'पशूनाम्' अत्र का विभक्ति:?

षष्ठी

सप्तमी

पञ्चमी

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विलोमपदं लिखत - निर्गुणम्

सगुणम्

अगुणम्

दोषा:

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?