स्त्रीलिंग शब्दा:

स्त्रीलिंग शब्दा:

7th - 9th Grade

6 Qs

quiz-placeholder

Similar activities

Sanskrit class 8

Sanskrit class 8

8th Grade

10 Qs

शब्दाः श्लोकाः च - 1

शब्दाः श्लोकाः च - 1

7th Grade

10 Qs

Sanskrit

Sanskrit

6th - 7th Grade

5 Qs

तरूणाम् उपयोगिता

तरूणाम् उपयोगिता

8th Grade

10 Qs

सुपद्यानि

सुपद्यानि

8th Grade

5 Qs

एकतायाः शक्तिः

एकतायाः शक्तिः

8th Grade

5 Qs

qizz

qizz

7th Grade

1 Qs

Sanskrit Revision Grade 7

Sanskrit Revision Grade 7

7th Grade

10 Qs

स्त्रीलिंग शब्दा:

स्त्रीलिंग शब्दा:

Assessment

Quiz

World Languages

7th - 9th Grade

Medium

Created by

Meenakshi Subramanian

Used 18+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'नदी' शब्दस्य षष्ठी विभक्ते: , एकवचनम् किमस्ति ?

नद्या:

नद्य:

नद्यस्य

नद्याया:

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'मति' शब्दस्य तृतीया विभक्ते: ,एकवचनम् किमस्ति ?

मत्या

मतेन

मतिना

मतीया

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

................ गरीयसी माता | ( भूमि शब्द, षष्ठी विभक्ति: , एकवचनम् )

भूमस्या:

भूम्या:

भूमे:

भूमिया:

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

.......................... कमलानि विकसन्ति | ( नदी शब्द: , सप्तमी विभक्ति: , बहुवचनम् )

नद्याम्

नदीषु

नदीसु

नदीनाम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

........................ नम: |

सरस्वत्यै

सरस्वत्ये

सरस्वतीभि:

सरस्वत्या:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहं ..................... नमामि |

देवीम्

देव्यै

देव्ये

देव्या: