संसारसागरस्य नायका:

संसारसागरस्य नायका:

8th Grade

10 Qs

quiz-placeholder

Similar activities

Class 7th- Test 1

Class 7th- Test 1

6th - 9th Grade

15 Qs

बिलस्य वाणी कदापि मे श्रुता

बिलस्य वाणी कदापि मे श्रुता

8th Grade

10 Qs

नीतिनवनीतम्

नीतिनवनीतम्

8th Grade

8 Qs

संख्या

संख्या

5th - 9th Grade

6 Qs

सदैव पुरतो निधेहि चरणम्

सदैव पुरतो निधेहि चरणम्

8th Grade

13 Qs

संसारसागरस्य नायकाः

संसारसागरस्य नायकाः

8th Grade

11 Qs

समवायः हि दुर्जयः

समवायः हि दुर्जयः

7th - 8th Grade

7 Qs

संस्कृतम् अभ्यासः (अष्टमी कक्षा)

संस्कृतम् अभ्यासः (अष्टमी कक्षा)

8th Grade

15 Qs

संसारसागरस्य नायका:

संसारसागरस्य नायका:

Assessment

Quiz

Other

8th Grade

Medium

Created by

Gajendra Gepala

Used 3+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संसारसागरा: के कथ्यते ?

तडागा:

कूपा:

नद्य:

उपवनानि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तडागनिर्मातृणाम् सादरम् स्मरणार्थं क: सुंदर: शब्द:?

हलधर:

कृषक:

गजधर:

कुंभकार:

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पुरा गजधरा: के आसन् ?

चित्रकारा:

वास्तुकारा:

पशुपालका:

वैतालिका:

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वेतनानि अतिरीच्य गजधरेभ्य: किम् प्रदीयते स्म ?

भोजनम्

प्रमाणपत्रम्

वस्त्रम्

सम्मानम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'गजधर: इति सुंदर: शब्द:' - अत्र अव्ययपदं किम् ?

इति

शब्द:

सुंदर:

गजधर:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"पुरा ते बहुप्रथिता: आसन्" - इत्यत्र 'ते' सर्वनामपदं केभ्य: प्रयुक्तम् ?

जनेभ्य:

पशुभ्य:

गजधरेभ्य:

ग्रामीणेभ्य:

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'नम: एतादृशेभ्य: शिल्पिभ्य:' अत्र 'नम:' योगे रेखांकितपदे का विभक्ति: प्रयुक्ता ?

तृतीया

चतुर्थी

पञ्चमी

षष्ठी

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?