नाट्यशास्त्रम्

नाट्यशास्त्रम्

University

15 Qs

quiz-placeholder

Similar activities

प्रश्नोत्तरी - काव्यप्रकाशः ||

प्रश्नोत्तरी - काव्यप्रकाशः ||

University - Professional Development

20 Qs

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

University

12 Qs

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

University

14 Qs

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

University

14 Qs

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

University

10 Qs

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

University

11 Qs

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

University

12 Qs

Sanskrit Grammar & Composition Class31-Halsandhisangraha,Visarga

Sanskrit Grammar & Composition Class31-Halsandhisangraha,Visarga

University

12 Qs

नाट्यशास्त्रम्

नाट्यशास्त्रम्

Assessment

Quiz

World Languages

University

Medium

Created by

Vipasha Jain

Used 2+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

नाट्यशास्त्रस्य मङ्गलाचरणे भरतमुनिः कं नमस्कृतवान्?

पितामहविष्णू

पार्वतीपरमेश्वरौ

पितामहमहेश्वरौ

विष्णुमहेश्वरौ

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

भरतमुनिं के प्रश्नान् पप्रच्छुः?

आत्रेयप्रमुखाः मुनयः

महेन्द्रप्रमुखाः देवाः

शतपुत्राः

ब्रह्मा

3.

MULTIPLE CHOICE QUESTION

30 sec • 4 pts

ऋग्वेदात् --------, यजुर्वेदात् ----------, अथर्ववेदात् ----------, सामवेदात् ----------- जग्राह।

पाठ्यम्, गीतम्, अभिनयान्, रसान्

पाठ्यम्, अभिनयान्, गीतम्, रसान्

अभिनयान्, रसान्, पाठ्यम्, गीतम्

पाठ्यम्, अभिनयान्, रसान्, गीतम्

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

चतुरस्रनाट्यमण्डपस्याकारः कीदृशो भवति?

Media Image
Media Image
Media Image
Media Image

5.

MULTIPLE CHOICE QUESTION

30 sec • 3 pts

उचितक्रमं चिनुत

अणुः, रजः,बालः, यवः, लिक्षः, यूकः, अङ्गुलम्, हस्तः, दण्डः

अणुः, रजः,बालः, लिक्षः, यूकः, यवः, अङ्गुलम्, हस्तः, दण्डः

अणुः, बालः, रजः, लिक्षः, यूकः, यवः, अङ्गुलम्, हस्तः, दण्डः

अणुः, रजः,बालः, लिक्षः, यूकः, यवः, हस्तः, दण्डः, अङ्गुलम्

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

नाट्यमण्डपस्य भेदेषु कः भेदः नान्तर्भवति?

विकृष्टः

चतुरस्रः

निकृष्टः

त्र्यस्रः

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

नाट्यवेदः कथं वर्तते

व्यवहारः न सम्भाव्यः शूद्रजातिषु

असार्ववार्णिकम्

वेदसम्मितः

स्त्रीणां कृते निषिद्धः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?

Discover more resources for World Languages