नाट्यशास्त्रम्

नाट्यशास्त्रम्

University

15 Qs

quiz-placeholder

Similar activities

രണ്ടാമങ്കം.....ശാകുന്തളത്തിന്‍റെ

രണ്ടാമങ്കം.....ശാകുന്തളത്തിന്‍റെ

University - Professional Development

11 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

Yadavabhyudaya Sarga 1-Verses 40,41,42(Atah,Iti,Puraskrtya)

Yadavabhyudaya Sarga 1-Verses 40,41,42(Atah,Iti,Puraskrtya)

University

12 Qs

संस्कृतव्याकरणम्

संस्कृतव्याकरणम्

University

10 Qs

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

University

12 Qs

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

University

10 Qs

नाट्यशास्त्रम्

नाट्यशास्त्रम्

Assessment

Quiz

World Languages

University

Practice Problem

Medium

Created by

Vipasha Jain

Used 2+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

नाट्यशास्त्रस्य मङ्गलाचरणे भरतमुनिः कं नमस्कृतवान्?

पितामहविष्णू

पार्वतीपरमेश्वरौ

पितामहमहेश्वरौ

विष्णुमहेश्वरौ

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

भरतमुनिं के प्रश्नान् पप्रच्छुः?

आत्रेयप्रमुखाः मुनयः

महेन्द्रप्रमुखाः देवाः

शतपुत्राः

ब्रह्मा

3.

MULTIPLE CHOICE QUESTION

30 sec • 4 pts

ऋग्वेदात् --------, यजुर्वेदात् ----------, अथर्ववेदात् ----------, सामवेदात् ----------- जग्राह।

पाठ्यम्, गीतम्, अभिनयान्, रसान्

पाठ्यम्, अभिनयान्, गीतम्, रसान्

अभिनयान्, रसान्, पाठ्यम्, गीतम्

पाठ्यम्, अभिनयान्, रसान्, गीतम्

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

चतुरस्रनाट्यमण्डपस्याकारः कीदृशो भवति?

Media Image
Media Image
Media Image
Media Image

5.

MULTIPLE CHOICE QUESTION

30 sec • 3 pts

उचितक्रमं चिनुत

अणुः, रजः,बालः, यवः, लिक्षः, यूकः, अङ्गुलम्, हस्तः, दण्डः

अणुः, रजः,बालः, लिक्षः, यूकः, यवः, अङ्गुलम्, हस्तः, दण्डः

अणुः, बालः, रजः, लिक्षः, यूकः, यवः, अङ्गुलम्, हस्तः, दण्डः

अणुः, रजः,बालः, लिक्षः, यूकः, यवः, हस्तः, दण्डः, अङ्गुलम्

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

नाट्यमण्डपस्य भेदेषु कः भेदः नान्तर्भवति?

विकृष्टः

चतुरस्रः

निकृष्टः

त्र्यस्रः

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

नाट्यवेदः कथं वर्तते

व्यवहारः न सम्भाव्यः शूद्रजातिषु

असार्ववार्णिकम्

वेदसम्मितः

स्त्रीणां कृते निषिद्धः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

Already have an account?