वाच्यम्

वाच्यम्

10th Grade

15 Qs

quiz-placeholder

Similar activities

VANSHVIDYA LEVEL 1

VANSHVIDYA LEVEL 1

5th Grade - Professional Development

20 Qs

कक्षा परीक्षा class 8

कक्षा परीक्षा class 8

8th - 10th Grade

15 Qs

उपपदविभक्तिः

उपपदविभक्तिः

8th - 10th Grade

15 Qs

धातुरूपाणि २

धातुरूपाणि २

8th - 10th Grade

10 Qs

अनुप्रयुक्त व्याकरणम् 1

अनुप्रयुक्त व्याकरणम् 1

10th Grade

20 Qs

sanskrit vachy

sanskrit vachy

10th Grade

15 Qs

अव्ययः कक्षा- दशमी (2024-2025

अव्ययः कक्षा- दशमी (2024-2025

10th Grade

20 Qs

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

वाच्यम्

वाच्यम्

Assessment

Quiz

Other

10th Grade

Hard

Created by

Kodandapani R

Used 1+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मया तु स्वपाठः .........।

पठति

पठामि

पठ्यते

पठ्यसे

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

......... वाटिका सिञ्च्यते।

अहम्

मया

मम

माम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सैनिकैः देशः ...........।

रक्ष्यन्ते

रक्षन्ति

रक्षति

रक्ष्यते

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहम् अपि प्रातः गीताम् ..........।

पठामि

पठावः

पठामः

पठति

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जनाः ................... (ग्राम) गच्छन्ति।

ग्रामं

ग्रामात्

ग्रामेण

ग्रामाय

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तेन कथाः ................... (श्रु)।

श्रूयते

श्रूयसे

श्रूयन्ते

श्रूयेत्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

................... (छात्र) पाठाः पठ्यन्ते।

छात्राभिः

छात्रैः

छात्राभिः

छात्राः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?