प्रश्न निर्माणम्
अस्ति कर्मपुरनाम्नि नगरे "प्रच्छन्नभाग्य" नामधेयः कश्चित् कुमारः ।
साधुवृत्तिं समाचरेत्
Quiz
•
Arts
•
10th Grade
•
Medium
swati pal
Used 3+ times
FREE Resource
20 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
2 mins • 1 pt
प्रश्न निर्माणम्
अस्ति कर्मपुरनाम्नि नगरे "प्रच्छन्नभाग्य" नामधेयः कश्चित् कुमारः ।
कः
कस्य
किम्
2.
MULTIPLE CHOICE QUESTION
2 mins • 1 pt
सन्धिः विच्छेदः
अस्ति कर्मपुरनाम्नि नगरे प्रच्छन्नभाग्य नामधेयः "कश्चित्" कुमारः
कश्+ चित्
क+ श्चित्
कः + चित्
3.
MULTIPLE CHOICE QUESTION
2 mins • 1 pt
प्रश्न निर्माणम्
एकदा सः "दुष्टबुद्धिना" सार्धं कस्यचित् श्रेष्ठिनः गेहे धनाहरणार्थं ग्रामान्तरं प्रस्थितः ।
केन
कया
कस्मिन्
4.
MULTIPLE CHOICE QUESTION
2 mins • 1 pt
प्रसङ्ग अनुसारम्
एकदा सः दुष्टबुद्धिना "सार्धं" कस्यचित् श्रेष्ठिनः गेहे धनाहरणार्थं ग्रामान्तरं प्रस्थितः ।
सायंकाले
सह
पृष्ठे
5.
MULTIPLE CHOICE QUESTION
2 mins • 1 pt
प्रसङ्ग अनुसारम्
एकदा सः दुष्टबुद्धिना सार्धं कस्यचित् श्रेष्ठिनः "गेहे" धनाहरणार्थं ग्रामान्तरं प्रस्थितः ।
देवालये
गृहे
गुहायाम्
6.
MULTIPLE CHOICE QUESTION
2 mins • 1 pt
प्रसङ्ग अनुसारम्
मार्गे क्रीडतः कांश्चित् बालकान् "प्रेक्ष्य" अवदताम्
दृष्ट्वा
श्रुत्वा
उक्त्वा
7.
MULTIPLE CHOICE QUESTION
2 mins • 1 pt
समास
कथम् अत्र "नतोन्नते" मार्गे क्रीडथ
नतः च उन्नतः च
उन्नात्याः अभावः
नतं करोति इति
15 questions
Multiplication Facts
Quiz
•
4th Grade
20 questions
Math Review - Grade 6
Quiz
•
6th Grade
20 questions
math review
Quiz
•
4th Grade
5 questions
capitalization in sentences
Quiz
•
5th - 8th Grade
10 questions
Juneteenth History and Significance
Interactive video
•
5th - 8th Grade
15 questions
Adding and Subtracting Fractions
Quiz
•
5th Grade
10 questions
R2H Day One Internship Expectation Review Guidelines
Quiz
•
Professional Development
12 questions
Dividing Fractions
Quiz
•
6th Grade
25 questions
Spanish preterite verbs (irregular/changed)
Quiz
•
9th - 10th Grade
10 questions
Juneteenth: History and Significance
Interactive video
•
7th - 12th Grade
8 questions
"Keeping the City of Venice Afloat" - STAAR Bootcamp, Day 1
Quiz
•
9th - 12th Grade
20 questions
Distance, Midpoint, and Slope
Quiz
•
10th Grade
20 questions
Figurative Language Review
Quiz
•
10th Grade
20 questions
Understanding Linear Equations and Slopes
Quiz
•
9th - 12th Grade