साधुवृत्तिं समाचरेत्

साधुवृत्तिं समाचरेत्

10th Grade

20 Qs

quiz-placeholder

Similar activities

मुहावरे

मुहावरे

10th Grade

25 Qs

Ch 1 manika 10

Ch 1 manika 10

10th Grade

20 Qs

साधुवृत्तिं समाचरेत्

साधुवृत्तिं समाचरेत्

Assessment

Quiz

Arts

10th Grade

Medium

Created by

swati pal

Used 3+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

प्रश्न निर्माणम्

अस्ति कर्मपुरनाम्नि नगरे "प्रच्छन्नभाग्य" नामधेयः कश्चित् कुमारः ।

कः

कस्य

किम्

2.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

सन्धिः विच्छेदः

अस्ति कर्मपुरनाम्नि नगरे प्रच्छन्नभाग्य नामधेयः "कश्चित्" कुमारः

कश्+ चित्

क+ श्चित्

कः + चित्

3.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

प्रश्न निर्माणम्

एकदा सः "दुष्टबुद्धिना" सार्धं कस्यचित् श्रेष्ठिनः गेहे धनाहरणार्थं ग्रामान्तरं प्रस्थितः ।

केन

कया

कस्मिन्

4.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

प्रसङ्ग अनुसारम्

एकदा सः दुष्टबुद्धिना "सार्धं" कस्यचित् श्रेष्ठिनः गेहे धनाहरणार्थं ग्रामान्तरं प्रस्थितः ।

सायंकाले

सह

पृष्ठे

5.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

प्रसङ्ग अनुसारम्

एकदा सः दुष्टबुद्धिना सार्धं कस्यचित् श्रेष्ठिनः "गेहे" धनाहरणार्थं ग्रामान्तरं प्रस्थितः ।

देवालये

गृहे

गुहायाम्

6.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

प्रसङ्ग अनुसारम्

मार्गे क्रीडतः कांश्चित् बालकान् "प्रेक्ष्य" अवदताम्

दृष्ट्वा

श्रुत्वा

उक्त्वा

7.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

समास

कथम् अत्र "नतोन्नते" मार्गे क्रीडथ

नतः च उन्नतः च

उन्नात्याः अभावः

नतं करोति इति

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?

Similar Resources on Quizizz