शुचिपर्यावरणम्

शुचिपर्यावरणम्

10th Grade

20 Qs

quiz-placeholder

Similar activities

संस्कृत सप्ताह - प्रश्नोत्तरी (कक्षा - 9 से 12 तक)

संस्कृत सप्ताह - प्रश्नोत्तरी (कक्षा - 9 से 12 तक)

9th - 12th Grade

20 Qs

प्रत्ययः कक्षा- दशमी -(2024-2025

प्रत्ययः कक्षा- दशमी -(2024-2025

10th Grade

25 Qs

Vaakh Part 2

Vaakh Part 2

9th - 12th Grade

17 Qs

sanskrit

sanskrit

10th Grade

20 Qs

समासः

समासः

10th Grade

15 Qs

दशमी कक्षा - प्रश्ननिर्माणम् - बुद्धिर्बलवती सदा

दशमी कक्षा - प्रश्ननिर्माणम् - बुद्धिर्बलवती सदा

10th Grade

25 Qs

Agnipath MCQ अग्निपथ MCQ Class 9

Agnipath MCQ अग्निपथ MCQ Class 9

9th - 10th Grade

18 Qs

कक्षा परीक्षा class 8

कक्षा परीक्षा class 8

8th - 10th Grade

15 Qs

शुचिपर्यावरणम्

शुचिपर्यावरणम्

Assessment

Quiz

Other

10th Grade

Hard

Created by

Kailash Chandra Panda

Used 34+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

जीवनं कीदृशं जातम् ?

सुखदम्

दुर्वहम्

निर्धनम्

उपभोग्यम्

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

किं शरणम् अस्ति ?

विकृतिः

सत्कृतिः

संस्कृतिः


प्रकृतिः

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

“जीवितम्” इत्यस्य किं विशेषणपदम् अत्र प्रयुक्तम् ?

सुखदम्

दुर्वहम्

निर्धनम्

उपभोग्यम्

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

दुर्दान्तै: दशनै: किं न स्यात् ?

जलप्लावनम्

जनसम्मर्दः

जनग्रसनम्

जनताडनम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कालायसचक्रं कुत्र चलति ?

ग्रामेषु

महानगरेषु

वनेषु

सागरेषु

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कालायसचक्रं कथं भ्रमति ?

सरलम्

वक्रम्

अर्धवक्रम्

अचलम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शतशकटीयानं किं मूञ्चति ?

अग्निम्

जलम्

धूमम्

भोजनम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?