विधिलिङ् - लकारः

विधिलिङ् - लकारः

7th - 10th Grade

10 Qs

quiz-placeholder

Similar activities

अशुद्धि शोधनम्

अशुद्धि शोधनम्

7th - 9th Grade

10 Qs

कारकाणि

कारकाणि

6th - 7th Grade

10 Qs

अव्यय शब्द

अव्यय शब्द

8th Grade

10 Qs

सुभाषितानि

सुभाषितानि

6th - 7th Grade

10 Qs

संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

कर्ता क्रिया मेलनम् (लट् लाकर, लृट् लकार)

कर्ता क्रिया मेलनम् (लट् लाकर, लृट् लकार)

5th - 8th Grade

14 Qs

Subhashitani

Subhashitani

10th Grade

10 Qs

निम्नलिखितवाक्येषु उचितकर्तापदं पूरयत।

निम्नलिखितवाक्येषु उचितकर्तापदं पूरयत।

6th - 7th Grade

10 Qs

विधिलिङ् - लकारः

विधिलिङ् - लकारः

Assessment

Quiz

Other

7th - 10th Grade

Medium

Created by

Jothi Jaishankar

Used 41+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः तस्मै भिक्षुकाय किञ्चित् ............(यच्छ्)

यच्छेत्

यच्छेताम्

यच्छेयुः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तौ गीतम् ........................ (गै-गाय्)

गायेत्

गायेताम्

गायेयुः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मतयः काव्यानि ................... (रच्)

रचयेत्

रचयेताम्

रचयेयुः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

त्वम् पुष्पम् मा ............... (जिघ्र)

जिघ्रेः

जिघ्रेतम्

जिघ्रेत

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः त्वम् च पशून् मा ............... (ताड्)

ताडयेयुः

ताडयेताम्

ताडयेत्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः त्वम् च पशून् मा ............... (ताड्)

ताडयेयुः

ताडयेताम्

ताडयेत्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भो छात्राः यूयम् पाठं ................... (स्मृ-स्मर्)

स्मरेः

स्मरेत

स्मरेतम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?