अव्ययीभावसमासः

अव्ययीभावसमासः

9th - 12th Grade

5 Qs

quiz-placeholder

Similar activities

Practice worksheet

Practice worksheet

8th - 9th Grade

10 Qs

उपपदविभक्तिः - द्वितीया - चतुर्थी

उपपदविभक्तिः - द्वितीया - चतुर्थी

7th - 9th Grade

10 Qs

बड़े भाई साहब

बड़े भाई साहब

10th Grade

10 Qs

अव्ययीभाव समास

अव्ययीभाव समास

10th Grade

10 Qs

हिंदी व्याकरण

हिंदी व्याकरण

9th Grade

10 Qs

उपसर्ग और प्रत्यय

उपसर्ग और प्रत्यय

9th - 12th Grade

10 Qs

अवबोधनात्मकप्रश्नाः-श्लोक-3

अवबोधनात्मकप्रश्नाः-श्लोक-3

9th - 10th Grade

5 Qs

संस्कृत प्रत्यय ( १० )

संस्कृत प्रत्यय ( १० )

10th Grade

10 Qs

अव्ययीभावसमासः

अव्ययीभावसमासः

Assessment

Quiz

World Languages

9th - 12th Grade

Hard

Created by

Usha R

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सैनिकाः यथादेशम् कार्यम् कुर्वन्ति।

आदेशाय अनतिक्रम्य

आदेशम् अनतिक्रम्य

आदेशेण अनतिक्रम्य

आदेशः अनुसारम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

राजा प्रासादं प्रासादं प्रति गच्छति।

प्रतिप्रासादः

निर्प्रासादम्

प्रतिप्रासादम्

उपप्रासादम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

देशे सज्जनानाम् अभावः अस्ति।

निस्सज्जनः

निष्सज्जनम्

निस्सजनम्

निर्सज्जनम्

4.

MULTIPLE SELECT QUESTION

45 sec • 1 pt

बालाः सबालं क्रीडन्ति।

बालैः सह

बालानां सह

बालाभिः सह

बालं सह

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मम नाम अनुरागः न अस्ति।

रागस्य प्रति

रागं पश्चात्

रागं रागं पश्चात्

रागस्य पश्चात्