अव्ययीभावसमासः

अव्ययीभावसमासः

9th - 12th Grade

5 Qs

quiz-placeholder

Similar activities

Samskritam X samaas, sandhi

Samskritam X samaas, sandhi

10th Grade

7 Qs

Samskritam X विचित्र: सा.

Samskritam X विचित्र: सा.

10th Grade

10 Qs

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

7th - 12th Grade

10 Qs

Samas-STD10

Samas-STD10

10th Grade

5 Qs

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

6th - 12th Grade

10 Qs

संस्कृतरसप्रश्नाः-पाठः - अभयदायिनी

संस्कृतरसप्रश्नाः-पाठः - अभयदायिनी

10th - 12th Grade

8 Qs

उपपद विभक्ति लेखनकौशल

उपपद विभक्ति लेखनकौशल

9th - 10th Grade

10 Qs

Sanskrit

Sanskrit

1st - 12th Grade

10 Qs

अव्ययीभावसमासः

अव्ययीभावसमासः

Assessment

Quiz

World Languages

9th - 12th Grade

Hard

Created by

Usha R

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सैनिकाः यथादेशम् कार्यम् कुर्वन्ति।

आदेशाय अनतिक्रम्य

आदेशम् अनतिक्रम्य

आदेशेण अनतिक्रम्य

आदेशः अनुसारम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

राजा प्रासादं प्रासादं प्रति गच्छति।

प्रतिप्रासादः

निर्प्रासादम्

प्रतिप्रासादम्

उपप्रासादम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

देशे सज्जनानाम् अभावः अस्ति।

निस्सज्जनः

निष्सज्जनम्

निस्सजनम्

निर्सज्जनम्

4.

MULTIPLE SELECT QUESTION

45 sec • 1 pt

बालाः सबालं क्रीडन्ति।

बालैः सह

बालानां सह

बालाभिः सह

बालं सह

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मम नाम अनुरागः न अस्ति।

रागस्य प्रति

रागं पश्चात्

रागं रागं पश्चात्

रागस्य पश्चात्