चतुरः वृद्धः_8th

Quiz
•
World Languages
•
6th - 8th Grade
•
Medium
Sarvesh Mishra
Used 4+ times
FREE Resource
10 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
वानमार्गात् कः गतवान्?
वृद्धः
वनः
ग्रामः
2.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
एकस्मिन् ........... एकः वृद्धः वनमार्गात् गतवान्। (रिक्तस्थानं पूरयत।)
वने
ग्रामे
सरोवरे
3.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
वृद्धः कुत्र उपविष्टवान्?
मार्गे एव
वृक्षस्य उपरि
वृक्षस्य छायायाम्
4.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
तस्मिन् वृक्षे बहूनि फलानि बहवः .................. च आसान्। (रिक्तस्थानं पूरयत।)
वानराः
काकाः
वृद्धाः
5.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
सः कस्मात् कारणात् वृक्षस्य आरोहणं न कृतवान्? (आरोहण-चढ़ना)
फलेभ्यः भयात्
वानरेभ्यः भयात्
आरोहणेभ्यः भयात्
6.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
वृद्धः किमर्थम् उपायं चिन्तितवान्?
मार्गं द्रष्टुम्
वानरान् हर्तुम्
फलानि स्वीकर्तुम्
7.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
वृद्धः यत्र उपविष्टवान् तत्र शिलाखण्डाः आसन्।... अव्यय पदानि चिनुत।
उपविष्टवान्
यत्र-तत्र
आसन्
Create a free account and access millions of resources
Similar Resources on Wayground
10 questions
कर्कटकस्य उपायः

Quiz
•
7th Grade
10 questions
कक्षा-VII संस्कृत शब्दरूप-कार्य-पत्रिका (2021-22)

Quiz
•
7th Grade
11 questions
+Test 1

Quiz
•
6th Grade
10 questions
Sanskrit Quiz

Quiz
•
7th Grade
15 questions
REVISION

Quiz
•
6th Grade
10 questions
शब्दरूपाणि

Quiz
•
7th - 8th Grade
11 questions
त्रिवर्णः ध्वजः ।

Quiz
•
7th Grade
Popular Resources on Wayground
55 questions
CHS Student Handbook 25-26

Quiz
•
9th Grade
18 questions
Writing Launch Day 1

Lesson
•
3rd Grade
10 questions
Chaffey

Quiz
•
9th - 12th Grade
15 questions
PRIDE

Quiz
•
6th - 8th Grade
40 questions
Algebra Review Topics

Quiz
•
9th - 12th Grade
22 questions
6-8 Digital Citizenship Review

Quiz
•
6th - 8th Grade
10 questions
Nouns, nouns, nouns

Quiz
•
3rd Grade
10 questions
Lab Safety Procedures and Guidelines

Interactive video
•
6th - 10th Grade