चतुरः वृद्धः_8th

चतुरः वृद्धः_8th

6th - 8th Grade

10 Qs

quiz-placeholder

Similar activities

Sanskrit  Test- Balak,Balika

Sanskrit Test- Balak,Balika

7th Grade

15 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

पाठ 1,2 संस्कृत कक्षा आठवीं

पाठ 1,2 संस्कृत कक्षा आठवीं

8th Grade

15 Qs

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

REVISION OF LS 3 &4 SKT-7

REVISION OF LS 3 &4 SKT-7

7th Grade

15 Qs

विभक्ति-प्रयोगाभ्यासः

विभक्ति-प्रयोगाभ्यासः

5th - 9th Grade

10 Qs

करकविभक्तिपरिचय:

करकविभक्तिपरिचय:

6th - 10th Grade

15 Qs

SHABDROOP- किम् - तीनों लिंग

SHABDROOP- किम् - तीनों लिंग

7th - 8th Grade

10 Qs

चतुरः वृद्धः_8th

चतुरः वृद्धः_8th

Assessment

Quiz

World Languages

6th - 8th Grade

Medium

Created by

Sarvesh Mishra

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वानमार्गात् कः गतवान्?

वृद्धः

वनः

ग्रामः

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

एकस्मिन् ........... एकः वृद्धः वनमार्गात् गतवान्। (रिक्तस्थानं पूरयत।)

वने

ग्रामे

सरोवरे

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

वृद्धः कुत्र उपविष्टवान्?

मार्गे एव

वृक्षस्य उपरि

वृक्षस्य छायायाम्

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तस्मिन् वृक्षे बहूनि फलानि बहवः .................. च आसान्। (रिक्तस्थानं पूरयत।)

वानराः

काकाः

वृद्धाः

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सः कस्मात् कारणात् वृक्षस्य आरोहणं न कृतवान्? (आरोहण-चढ़ना)

फलेभ्यः भयात्

वानरेभ्यः भयात्

आरोहणेभ्यः भयात्

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

वृद्धः किमर्थम् उपायं चिन्तितवान्?

मार्गं द्रष्टुम्

वानरान् हर्तुम्

फलानि स्वीकर्तुम्

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वृद्धः यत्र उपविष्टवान् तत्र शिलाखण्डाः आसन्।... अव्यय पदानि चिनुत।

उपविष्टवान्

यत्र-तत्र

आसन्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?