Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

University

14 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class31-Halsandhisangraha,Visarga

Sanskrit Grammar & Composition Class31-Halsandhisangraha,Visarga

University

12 Qs

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

University

14 Qs

Sanskrit Grammar & Composition - Class 02 Attributes of Dhatus)

Sanskrit Grammar & Composition - Class 02 Attributes of Dhatus)

University

14 Qs

Sanskrit Grammar & Composition Class 50 - Dvandvasamaasa

Sanskrit Grammar & Composition Class 50 - Dvandvasamaasa

University

11 Qs

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

University

10 Qs

Raghuvamsha Sarga 12 - Verses 1-2

Raghuvamsha Sarga 12 - Verses 1-2

University

10 Qs

Sanskrit Grammar & Composition Class 29 - Halsandhis

Sanskrit Grammar & Composition Class 29 - Halsandhis

University

12 Qs

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 10+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वाक् + ईशः = वागीशः - अत्र कीदृशः वर्णव्यत्ययः दृश्यते?
आदेशः
आगमः
लोपः

Answer explanation

व् आ क् ई श् अः -> व् आ ग् ई श् अः । ककारस्य स्थाने गकारः आदेशः ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लोपः नाम कः?
नाशः
अदर्शनम्
पलायनम्

Answer explanation

वर्णानाम् अदर्शनं लोपः इत्युच्यते ।

3.

MULTIPLE SELECT QUESTION

1 min • 1 pt

एतेषु केषां वर्णानां "गुणः" इति संज्ञा अस्ति?

Answer explanation

गुणः = अ, ए, ओ

4.

MULTIPLE SELECT QUESTION

1 min • 1 pt

एतेषु केषां वर्णानां "वृद्धिः" इति संज्ञा अस्ति?

Answer explanation

वृद्धिः = आ, ऐ, औ

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ऋकारस्य वृद्धिः किं भवति?
अर्
आर्
आल्

Answer explanation

ऋकारस्य गुणः = अर्, वृद्धिः = आर्

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उपधा नाम कः?
आदिवर्णः
अन्तिमः वर्णः
अन्त्यवर्णात् पूर्वः वर्णः
द्वितीयः वर्णः

Answer explanation

उपधा = अन्त्यवर्णात् पूर्वः वर्णः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

"मनस्" अत्र उपधासंज्ञकः वर्णः कः?
नकारः
अकारः
सकारः
मकारः

Answer explanation

उपधा = अन्त्यवर्णात् पूर्वः वर्णः । म् अ न् अ स् - अत्र सकारात् पूर्वः अकारः उपधासंज्ञकः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?