Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

University

14 Qs

quiz-placeholder

Similar activities

Sanskrit Days

Sanskrit Days

7th Grade - Professional Development

15 Qs

Sanskrit

Sanskrit

University - Professional Development

10 Qs

सर्वेभ्यः संस्कृत प्रश्नावली

सर्वेभ्यः संस्कृत प्रश्नावली

3rd Grade - University

15 Qs

नाट्यशास्त्रम्

नाट्यशास्त्रम्

University

15 Qs

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

University

11 Qs

वेदान्तसारः

वेदान्तसारः

University

15 Qs

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 10+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वाक् + ईशः = वागीशः - अत्र कीदृशः वर्णव्यत्ययः दृश्यते?
आदेशः
आगमः
लोपः

Answer explanation

व् आ क् ई श् अः -> व् आ ग् ई श् अः । ककारस्य स्थाने गकारः आदेशः ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लोपः नाम कः?
नाशः
अदर्शनम्
पलायनम्

Answer explanation

वर्णानाम् अदर्शनं लोपः इत्युच्यते ।

3.

MULTIPLE SELECT QUESTION

1 min • 1 pt

एतेषु केषां वर्णानां "गुणः" इति संज्ञा अस्ति?

Answer explanation

गुणः = अ, ए, ओ

4.

MULTIPLE SELECT QUESTION

1 min • 1 pt

एतेषु केषां वर्णानां "वृद्धिः" इति संज्ञा अस्ति?

Answer explanation

वृद्धिः = आ, ऐ, औ

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ऋकारस्य वृद्धिः किं भवति?
अर्
आर्
आल्

Answer explanation

ऋकारस्य गुणः = अर्, वृद्धिः = आर्

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उपधा नाम कः?
आदिवर्णः
अन्तिमः वर्णः
अन्त्यवर्णात् पूर्वः वर्णः
द्वितीयः वर्णः

Answer explanation

उपधा = अन्त्यवर्णात् पूर्वः वर्णः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

"मनस्" अत्र उपधासंज्ञकः वर्णः कः?
नकारः
अकारः
सकारः
मकारः

Answer explanation

उपधा = अन्त्यवर्णात् पूर्वः वर्णः । म् अ न् अ स् - अत्र सकारात् पूर्वः अकारः उपधासंज्ञकः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?