Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

University

12 Qs

quiz-placeholder

Similar activities

धातुरूपाणि

धातुरूपाणि

University

10 Qs

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

University

14 Qs

Sanskrit Grammar & Composition Class 21 - Dhatu Forms - Revision

Sanskrit Grammar & Composition Class 21 - Dhatu Forms - Revision

University

10 Qs

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

University

12 Qs

नाट्यशास्त्रम्

नाट्यशास्त्रम्

University

15 Qs

उपसर्ग रचना अथर्व शर्मा के द्वारा

उपसर्ग रचना अथर्व शर्मा के द्वारा

KG - Professional Development

10 Qs

Sanskrit

Sanskrit

University - Professional Development

10 Qs

Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 6+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अ + इ =
अर्
अल्

Answer explanation

गुणसन्धेः नियमानुगुणम् अ + ई = ए

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

गङ्गोदकम् =
गङ्गो + अदकम्
गङ्गा + उदकम्
गङ्ग + ऊदकम्
गङ्गा + इदकम्

Answer explanation

गङ्गोदकम् = गङ्गा + उदकम्

3.

MULTIPLE SELECT QUESTION

1 min • 1 pt

ब्रह्म + ऋषिः =
ब्रह्मर्षिः
ब्रह्माऋषिः
ब्रह्मऋषिः
ब्रह्मार्षिः

Answer explanation

अकारस्य ऋकारे परे गुणः अर् भवति । अतः ब्रह्मर्षिः इति साधु । पक्षे प्रकृतिभावः अपि भवति, अतः ब्रह्मऋषिः इत्यपि साधु ।

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तव + ऋणम् =
तवर्णम्
तवार्णम्
तवोर्णम्
तवरणम्

Answer explanation

तव + ऋणम् = तवर्णम् (गुणः)

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ऋण + ऋणम् =
ऋणर्णम्
ऋणार्णम्
ऋणोर्णम्
ऋणरणम्

Answer explanation

ऋण + ऋणम् = ऋणार्णम् (विशेषनियमेन वृद्धिः गुणापवादः)

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अकारान्तस्य उपसर्गस्य ऋकारादौ धातौ परे किं भवति?
गुणः
वृद्धिः
पररूपम्
सवर्णदीर्घः

Answer explanation

अकारान्तस्य उपसर्गस्य ऋकारादौ धातौ परे गुणापवादः वृद्धिः भवति । उदा - प्र + ऋच्छति = प्रार्च्छति

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उप + एति =
उपेति
उपयाति
उपैति
उपीति

Answer explanation

उप + एति = उपैति । अवर्णात् एजादौ इण्-धातौ परे पररूपापवादः वृद्धिः भवति

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?