Sanskrit Grammar & Composition Class 14 - Yan, Ayaadi, Avaadi

Sanskrit Grammar & Composition Class 14 - Yan, Ayaadi, Avaadi

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

University

12 Qs

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

University

12 Qs

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

University

12 Qs

Sanskrit Grammar & Composition Class 45 - Dvigusamaasa

Sanskrit Grammar & Composition Class 45 - Dvigusamaasa

University

11 Qs

Sanskrit Grammar & Composition Class 14 - Yan, Ayaadi, Avaadi

Sanskrit Grammar & Composition Class 14 - Yan, Ayaadi, Avaadi

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

दधि + अत्र = दध्यत्र - अत्र स्थानी कः?
इकारः
अकारः
इकार-अकारौ उभावपि

Answer explanation

यणादेशे पूर्ववर्णः एव स्थानी भवति, परवर्णः निमित्तमात्रम् । अतः अत्र इकारः स्थानी ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

पितृ + अंशः =
पितॄंशः
पितृअंशः
पित्रंशः
पितुरंशः

Answer explanation

पितृ + अंशः = पित्रंशः (ऋकारस्य रेफादेशः - यण् सन्धिः)

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

नायकः =
ने + अकः
नै + अकः
नो + अकः
नौ + अकः

Answer explanation

नायकः = नै + अकः (ऐकारस्य आय् आदेशः - अयायादेशसन्धिः)

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

क्षय्यम् =
क्षि + यम्
क्षे + यम्
क्षै + यम्
क्षय् + यम्

Answer explanation

क्षे + यम् = क्षय्यम् (अयायादेशसन्धेः विशेषनियमेन एकारस्य अयादेशः)

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

क्षय्यम् - अस्य कः अर्थः?
क्षेतुं योग्यम्
क्षेतुम् इष्टम्
क्षेतुम् अशक्यम्
क्षेतुं शक्यम्

Answer explanation

क्षय्यम् = क्षेतुं शक्यम् । शक्यार्थे एव अयादेशः भवति ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

विष्णो + ए =
विष्णवे
विष्णावे
विष्णये
विष्णोवे

Answer explanation

विष्णो + ए = विष्णवे (ओकारस्य अव् आदेशः - अवावादेशसन्धिः)

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तावुभौ =
तो + उभौ
ते + उभौ
तौ + उभौ
तौ + अभौ

Answer explanation

तावुभौ = तौ + उभौ (औकारस्य आव् आदेशः - अवावादेशसन्धिः)

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?