Sanskrit Grammar & Composition Class 20 - Anusvara, Parasavarna

Sanskrit Grammar & Composition Class 20 - Anusvara, Parasavarna

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

Student preview

quiz-placeholder

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? अहं फलं खादामि
शुद्धम्
अशुद्धम्

Answer explanation

शुद्धम्, हलि परे मकारस्य अनुस्वारः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? फलं अहं खादामि
शुद्धम्
अशुद्धम्

Answer explanation

फलम् + अहम् - स्वरे परे अनुस्वारसन्धिः न भवति

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? त्वम् + चिन्तयसि = त्वञ्चिन्तयसि / त्वं चिन्तयसि
शुद्धम्
अशुद्धम्

Answer explanation

शुद्धम्, पदान्ते परसवर्णः विकल्पेन

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? शम् + करः = शङ्करः / शंकरः
शुद्धम्
अशुद्धम्

Answer explanation

शुद्धम्, शम् इति पदम्, अतः विकल्पेन परसवर्णः

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? रम् + स्यते = रंस्यते / रम्स्यते
शुद्धम्
अशुद्धम्

Answer explanation

रम् + स्यते = रंस्यते । अनुस्वारसन्धिः नित्यः ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? पदान्ते अनुस्वारसन्धिः विकल्पेन भवति
शुद्धम्
अशुद्धम्

Answer explanation

अनुस्वारसन्धिः पदान्ते, अपदान्ते - उभयत्र नित्यः ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? पदान्ते परसवर्णः विकल्पेन भवति
शुद्धम्
अशुद्धम्

Answer explanation

पदान्ते परसवर्णः वैकल्पिकः ।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?