उपपदविभक्ति अभ्यासः

उपपदविभक्ति अभ्यासः

8th - 12th Grade

20 Qs

quiz-placeholder

Similar activities

Mahatma Buddha

Mahatma Buddha

8th Grade

15 Qs

Chapter 3 सदैव  पुरतो निधेह चरणम्

Chapter 3 सदैव पुरतो निधेह चरणम्

8th Grade

20 Qs

अव्ययः कक्षा- दशमी (2024-2025

अव्ययः कक्षा- दशमी (2024-2025

10th Grade

20 Qs

समासस्य ज्ञानम्

समासस्य ज्ञानम्

10th Grade

20 Qs

कक्षा परीक्षा class 8

कक्षा परीक्षा class 8

8th - 10th Grade

15 Qs

sansakrit

sansakrit

9th Grade

15 Qs

8th Sanskrit

8th Sanskrit

8th Grade

15 Qs

मिश्रित अभ्यासः

मिश्रित अभ्यासः

7th - 10th Grade

15 Qs

उपपदविभक्ति अभ्यासः

उपपदविभक्ति अभ्यासः

Assessment

Quiz

Other

8th - 12th Grade

Hard

Created by

Kamleshoham Kamleshoham

Used 19+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

गजः ............ प्रति गच्छति ।

वनात्

वनेन

वनं

वनात्

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

अहं ............... बहिः अस्मि।

कक्षया

कक्षायां

कक्षां

कक्षायाः

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"सह" योगे विभक्तिः भवति -

द्वितीया

तृतीया

चतुर्थी

पञ्चमी

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

...........परितः पशवः सन्ति।

ऋषिं

ऋषिः

ऋषेः

ऋषौ

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

राघवः ................ धनं ददाति ।

जनकं

जनके

जनकात्

जनकाय

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

सः वदति - ........... विना जीवनं नास्ति।

मातां

मातरम्

मात्रे

मातरौ

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"नमः" योगे विभक्तिः भवति -

तृतीया

षष्ठी

द्वितीया

चतुर्थी

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?