रसगङ्गाधर, रसस्वरूपम्

रसगङ्गाधर, रसस्वरूपम्

University

11 Qs

quiz-placeholder

Similar activities

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

संस्कृतव्याकरणम्

संस्कृतव्याकरणम्

University

10 Qs

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

University

12 Qs

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

University

10 Qs

Laghukaumudi - Part 1 Recap

Laghukaumudi - Part 1 Recap

University

10 Qs

രണ്ടാമങ്കം.....ശാകുന്തളത്തിന്‍റെ

രണ്ടാമങ്കം.....ശാകുന്തളത്തിന്‍റെ

University - Professional Development

11 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

रसगङ्गाधर, रसस्वरूपम्

रसगङ्गाधर, रसस्वरूपम्

Assessment

Quiz

World Languages

University

Medium

Created by

Vipasha Jain

Used 1+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

का नाम व्यक्तिः?

पुरुषः

सर्वे जीवाः

भग्नावरणा चित्

आवरणयुक्ता चित्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ताटस्थ्येन रसप्रतीतौ को दोषः?

आस्वाद्यत्वं भवति

अनास्वाद्यत्वं भवति

अभेदबोधो भवति

संशयो भवति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भट्टनायकः कं विशेषं व्यापारं स्वीकरोति?

अभिधा

लक्षणा

व्यञ्जना

भावकत्वव्यापारः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अयं हि लोकोत्तरस्य ------------ महिमा यत्प्रयोज्या अरमणीया अपि शोकादयः पदार्थाः आह्लादमलौकिकं जनयन्ति।

शब्दव्यापारस्य

काव्यव्यापारस्य

अर्थव्यापारस्य

वेदव्यापारस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्यक्तस्तैर्विभावाद्यैः स्थायिभावो रसः स्मृतः इति कस्योक्तिः

पण्डितराजजगन्नाथस्य

भरतमुनेः

मम्मटस्य

आनन्दवर्धनस्य

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः - इति केन लिखितम्

भरतेन

मम्मटेन

जगन्नाथेन

अभिनवगुप्तेन

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अनुमितिवादः कस्य

शङ्कुकस्य

भट्टनायकस्य

भट्टलोल्लटस्य

अभिनवगुप्तस्य

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?